________________
कल्प.
||१५३।।
0000000000000000000000000000000000000000000000000001
धाराहयकयंबपुप्फगंपिव समृ ससिअरोमकूवा सुमिणुग्गहं करेइ, करित्ता सयणिज्जाओ अब्भुढेइ, (२) त्ता पायपीढाओ पच्चोरुहइ, पायपीढाओ पच्चोरुहित्ता अतुरिअमचवलमसंभंताए अविलंबियाए रायहंससरिसीए गइए जेणेव सयणिज्जे जेणेव सिद्धत्थे खत्तिए
तेणेव उवागच्छड (२) त्तावहिअया) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया (धाराहयकयंबपुष्फगंपिव ) उल्लसितानि रोमाणि कूपेषु यस्याः सा || (सुमिणुग्गहं करेइ) खप्नानां अवग्रहं स्मरणं करोति (करित्ता) कृत्वा च (सयणिज्जाओ अब्भुढेइ)। शय्यायाः अभ्युत्तिष्टति (अब्भुट्टित्ता) अभ्यत्थाय (पायपीढाओ पच्चोरुइह) पादपीठात् प्रत्यवतरति (पच्चोरुहित्ता) प्रत्यवतीर्य च (अतरियं) अत्वरितया चित्तौत्सक्यरहितया (अचवलं) अचपलया कायचापल्यरहितया (असंभंताए) असम्भ्रान्तया, कुत्रापि स्खलनारहितया (अविलम्बियाए) तथा विलम्बरहितया (रायहंससरिसीए) राजहंसगतिसदृशया (गइए) एवंविधया गत्या (जेणेव सयणिजे) यत्रैव शयनीयं (जेणेव ||१५३॥ सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थनामा क्षत्रियः ( तेणेव उवागच्छद) तत्रैव उपागच्छति ( उवागंच्छित्ता)
000000000000000000000000000000000000 000000000000000 1000000000
Jain Education in
For Private & Personal Use Only
w.jainelibrary.org