________________
कल्प०
।।१५२।।
Jain Education Int
अरविंदलोयणा हरिसपुलइअंगी ॥ एए चउदस सुमिणे, सव्वा पासई तित्थयरमाया, जं रयणि वक्कमई कुच्छिसि महायसो अरिहा ॥ ४७ ॥ तएणं सा तिसला खत्तियाणी इमे एयारूवे चउद्दस महासुमिणे पासित्ता णं पडिबुद्धा समाणी हट्ट - जाव-हियया
सयणमज्झे पडिबुद्धा ) शयनमध्ये निद्रामध्ये दृष्ट्वा प्रतिबुद्धा जागरिता सती ( अरविंदलोयणा ) अरविन्दलोचना त्रिशला ( हरिसपुलइअंगी ) हर्षपुलकिताङ्गी, प्रमोदभररोमाञ्चितगात्री ॥ अत्र प्रसङ्गेन एतेषां स्वप्नानां गर्भकाले सकलजनराजजननीविलोकनीयत्वं दर्शयन्नाह - (एए चउदस सुविणे ) एतान् चतुर्दश स्वप्नान् (सव्वा पासेइ तित्थयरमाया ) सर्वाः पश्यन्ति तीर्थकरमातरः ( जं स्यणि वक्कमइ ) यस्यां रजन्यां उत्पद्यन्ते ( कुच्छिसि महायसो अरिंहा ) कुक्षौ महायशसः अर्हन्तः ॥ ४७ ॥
(तएणं सा तिसला खत्तिआणी ) ततः सा त्रिशला क्षत्रियाणी (इमे एयारूत्रे) इमान् एतद्रूपान् ( चउदस महासुमिणे ) चतुर्दश महाखप्नान (पासित्ताणं पडिबुडा समाणी ) दृष्ट्वा जागरिता सती - (हट्ठतुट्ठजा
For Private & Personal Use Only
सुबो•
।।१५२।।
w.jainelibrary.org