SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ कल्प. सबो. ॥१५ ॥ 00000000000000000000000000000000000000000000000000 तरतमजोगजुत्तेहिं जालापयरेहिं अन्नुन्नमिव अणुप्पइन्नं पिच्छइ जालुज्जलणग अंबरं व करथइ पयंतं अइवेगचंचलं सिहि ॥ १४ ॥ ४६ ॥ इमे एयारिसे सुभे सोमे पियदं सणे सुरुवे सुविणे दट्टण सयणमझे पडिबुद्धादीप्यमाना या ज्वालास्ताभिः उज्ज्वलं, अत एव अभिरामं, पुनः किंवि० (तरतमजोगजुत्तेहिं ) तरतमयोगयुक्तः । (जालपयरेहिं ) चालाप्रकरैः ( अन्नुन्नमिव अणुपइन्नं ) अन्योऽन्यं अनुप्रकीर्ण इव, तस्य सर्वा अपि ज्वाला। अन्योऽन्यं प्रविष्टा इव सन्तीति भावः (पिच्छइ) प्रेक्षते इति क्रियापदं, पुनः किंवि० (जालुज्जलणग) ज्वालानां ऊर्च ज्वलनं वालोज्वलनं, अत्र तृतीयैकवचनलोपः, तेन ज्वालोज्ज्वलनकेन (अंबरं व कत्थई पयंत) क्वचित्प्रदेशे अम्बरं आकाशं पचन्तं इव, अभ्रंलिहत्वेन आकाशपचनसमर्थ इवेत्यर्थः पुनः किंवि० (अइवेगचं|चलं) अतिवेगेन चञ्चलं (सिहिं) शिखिनं, अग्निं, इदं विशेष्यम् ॥ १४ ॥ ४६॥ (इसे एयारिसे) इमान् एतादृशान् (शुभे) शुभान कल्याणहेतून (सोमे) उमया कीर्त्या सहितान् । ॥१५१॥ | ( पियदंसणे) प्रियदर्शनान् , दर्शनमात्रेण प्रीतिकरान् (सुरूवे) सुरूपान् (सुविणे) स्वप्नान् (दट्टण 99999999999900000000000०००००० pos Jain Education inter For Private Personel Use Only lainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy