________________
कल्प.
सबो.
॥१५
॥
00000000000000000000000000000000000000000000000000
तरतमजोगजुत्तेहिं जालापयरेहिं अन्नुन्नमिव अणुप्पइन्नं पिच्छइ जालुज्जलणग अंबरं व करथइ पयंतं अइवेगचंचलं सिहि ॥ १४ ॥ ४६ ॥ इमे एयारिसे सुभे सोमे पियदं
सणे सुरुवे सुविणे दट्टण सयणमझे पडिबुद्धादीप्यमाना या ज्वालास्ताभिः उज्ज्वलं, अत एव अभिरामं, पुनः किंवि० (तरतमजोगजुत्तेहिं ) तरतमयोगयुक्तः । (जालपयरेहिं ) चालाप्रकरैः ( अन्नुन्नमिव अणुपइन्नं ) अन्योऽन्यं अनुप्रकीर्ण इव, तस्य सर्वा अपि ज्वाला। अन्योऽन्यं प्रविष्टा इव सन्तीति भावः (पिच्छइ) प्रेक्षते इति क्रियापदं, पुनः किंवि० (जालुज्जलणग) ज्वालानां ऊर्च ज्वलनं वालोज्वलनं, अत्र तृतीयैकवचनलोपः, तेन ज्वालोज्ज्वलनकेन (अंबरं व कत्थई पयंत) क्वचित्प्रदेशे अम्बरं आकाशं पचन्तं इव, अभ्रंलिहत्वेन आकाशपचनसमर्थ इवेत्यर्थः पुनः किंवि० (अइवेगचं|चलं) अतिवेगेन चञ्चलं (सिहिं) शिखिनं, अग्निं, इदं विशेष्यम् ॥ १४ ॥ ४६॥
(इसे एयारिसे) इमान् एतादृशान् (शुभे) शुभान कल्याणहेतून (सोमे) उमया कीर्त्या सहितान् । ॥१५१॥ | ( पियदंसणे) प्रियदर्शनान् , दर्शनमात्रेण प्रीतिकरान् (सुरूवे) सुरूपान् (सुविणे) स्वप्नान् (दट्टण
99999999999900000000000००००००
pos
Jain Education inter
For Private Personel Use Only
lainelibrary.org