________________
कल्प.
0000000000
।।१५०||
0000000000000000000000000000000000000000
गगणमंडलंतं पभासयंतं, तुंगं मेरुगिरिसंनिगासं पिच्छइ सा रयनिकररासिं ॥ १३ ॥ || ॥ ४५ ॥ सिहिं च सा विउल्लुज्जलपिंगलमहुघयपरिसिच्चमाणनिद्भूमधगधगाइयजलंतजालुज्जलाभिरामं अलपइट्ठिअं) महीतलप्रतिष्ठितं (गगणमंडलंतं पभासयंतं) महीतले स्थितमपि गगनमण्डलस्यान्तं यावत् प्रभासयन्तं, लोकप्रसिद्धस्य आकाशस्यापि शिखरं स्वकान्त्या शोभयन्तं इत्यर्थः, पुनः किं वि० (तुंगं) उच्चं, किंप्रमाणं इत्याह-(मेरुगिरिसन्निगासं) मेरुगिरिसदृशं (पिच्छइ) प्रेक्षते इति क्रियापदं (सा) सा त्रिशला (रयणनिकररासिं) रत्ननिकराणां राशिः उच्छितः समूहस्तं, इदं विशेष्यम् ॥ १३ ॥ ४५ ॥
A(सिहिं च) सिंहिं चेति पदं प्रागुक्तगाथागतं 'तओ पुणो' इत्यर्थसूचकं, (सा) ततः सा त्रिशला चतुर्दशस्वप्ने ईदृशं शिखिनं अग्निं पश्यति, अथ किं विशिष्टं शिखिनं, (विउलुज्जलपिंगलमहुघयपरिसिच्चमाण) विपुला विस्तीर्णा तथा उज्ज्वलपिंगलेन मधुघृतेन परिषिच्यमाना, उज्ज्वलेन घृतेन पिंङ्गालेन च मधुना सिच्यमान्या अत एव (निद्भूम) निघूमा (धगधगाइअ) धगधगिति कुर्वत्यो (जलंतजालुज्जलाभिरामं ) ज्वलन्त्यो
0000000000000000000000000000000000000000000000000000
૧૨
an Education
!
For Private
Personal Use Only
Nw.jainelibrary.org