SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥ १४९ ॥ Jain Education International पिच्छइ सा साओवभोगंविमाणवरपुंडरीयं ॥ १२ ॥ ४४ ॥ तओ पुणो पुलगवेरिंदनी - लसासगकक्केयणलोहियत्रख मरगयमसारगल्लपवालफलिहसोगंधियहंसगब्भअंजणचंदप्पहवररयणेहिं महियलपइट्ठिअं ( पिच्छइ ) प्रेक्षते, इति क्रियापदं ( सा ) सा त्रिशला, इति प्रायोजितं, पुनः किंवि० ( साओवभोगं ) सातस्य सातावेदनीयस्य कर्मण उपभोगो यत्र तत् सातोपभोगं, ईदृशं ( विमाणवरपुंडरीयं) विमानवरपुण्डरीकं, विमानवरेषु पुण्डरकिमित्र अत्युत्तमत्वात् इदं विशेष्यं ॥ १२ ॥ ४४ ॥ ( तओ पुणो ) ततः पुनः सा त्रिशला त्रयोदशे स्वप्ने रत्ननिकरराशिं पश्यति, अथ किं विशिष्टं रत्ननिकरराशिं ( पुलगवेरिंदनील) पुलकं १ बज्रं २ इन्द्रनीलं नीलरत्नं ३ ( सासग ) सस्यकं रत्नविशेषः ४ (कक्केण ) कर्केतनं ५ ( लोहियक्ख ) लोहिताक्षं ६ ( मरगय ) मरकतं ७ (मसारगल्ल ) मसारगल्लं ८ ( पवाल ) प्रवालं ९ ( फलिह ) स्फटिकं १० ( सोगंधिय ) सौगन्धिकं ११ ( हंसगन्भ ) हंसगर्भ १२ (अंजण ) अञ्जनं १३ ( चंदप्पह ) चन्द्रप्रभश्चन्द्रकान्तरत्नं १४ ( वररयणेहिं ) एभी रत्नप्रकारै: ( महि For Private & Personal Use Only सुबो• ॥१४९॥ www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy