SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥४८॥ 000000000000000000000000000000000000000000000000000 गज्जियसदाणुणाइणा देवदुंदुहिमहारवेणं सयलमवि जीवलोयं पूरयंतं, कालागुरुपवरकुंदुरुकतुरुक्कडज्झमाणधूश्वासंगउत्तममघमघतगंधुदुयाभिरामं निच्चालोयं सेयं सेयप्पभं सुरवराभिरामंजलसम्पूर्णः घनो निबिडो विपुलः पृथुल एवंविधो यो जलधरो मेघस्तस्य यत् (गज्जिअसद्दाणुणाइणा) गर्जितशब्दो गर्जारव इत्यर्थः, तस्य अनुनादिना सदृशेन, एवंविधेन (देवदुंदुहिमहारवेणं) देवसम्बन्धिदुन्दुभिमहाशब्देन (सयलमवि जीवलोअं पूरयंतं ) सकलमपि जीवलोकं पूरयन्तं (त्) शब्दव्याप्तं कुर्वन्तं (त् ) इत्यर्थः, पुनः किंवि० ( कालागुरुपवरकुंदुरुक्कतुरुक्क) कृष्णागुरु १ प्रवरकुन्दुरुष्क २ तुरुष्काः ३ प्राग्व्याख्याताः, तथा (डजंतमाणधूववासंग) दह्यमानधूपो दशाङ्गादिधूपो, वासाङ्गानि सुगन्धद्रव्याणि, एतेषां सर्वेषां यो ( मघमघंत ) मघमघायमानो (गन्धुटुआभिरामं) उद्धृत इतस्ततः प्रसृतश्च यो गन्धस्तेन अभिरामं, पुनः किंवि० (निच्चालोअं) नित्यं आलोक उद्योतो यत्र तत्तथा ॥ पुनः किंवि० (सेअं) श्वेतं उज्ज्वलं, अत एव ( सेअप्पभं) 18||१४८॥ श्वेता उज्ज्वला प्रभा कान्तिर्यस्य तत्तथा, पुनः किंवि० (सुरवराभिरामं ) सुरवरैः प्रधानं शोभितं, न तु रिक्तं 0000000000000000000000000000000000000000000000000000 Jain Education Intel For Private & Personel Use Only rjainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy