________________
सबो.
4॥१४॥
000000000000000000000000000000000 00000000000000000
जलंतदिव्वदामं ईहामिगउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरसंसत्तकुंजरवणलय
पउमलयभत्तिचित्तं गधब्बोपवज्जमाणसंपुन्नघोसं निच्चं सजलघणविउलजलहर| रलंबमाणमुत्तासमुज्जलं) कनकप्रतरेषु सुवर्णपत्रेषु लम्बमानाभिर्मुक्ताभिः समुज्ज्वलं, पुनः किंवि० (जलंतदि
बदाम) ज्वलन्ति दीप्यमानानि देवसम्बन्धीनि अल्लम्बितानि दामानि पुष्पमाल्यानि यत्र तत्तथा, पुनः किंवि. (इहामिगउसभतुरग) इहा मृगा वृका ' वरगडाजीव इति लोके ' ऋषभा वृषभाः तुरगा अश्वाः (नरमगरविहग) नरा मनुष्याः, मकराः, विहगाः पक्षिणः (वालगकिन्नररुरुसरभचमरसंसत्त) व्यालकाः सर्पाः, किन्नरा देवजातिविशेषाः, रुरवो मृगभेदाः शरभा अष्टापदाः, चमर्यो धेनवः, संसक्ताः श्वापदविशेषाः (कुंजरवणलयपउमलय) कुञ्जरा हस्तिनः, वनलता अशोकलताद्याः, पद्मिन्यः, एतेषां सर्वेषां या (भत्तिचित्तं) भक्ती रचना चित्राणि, इति यावत् , तैः चित्रं आश्चर्यकारि ॥ पुनः किं वि० (गंधव्वोपवज्जमाणसंपुन्नघोसं ) गान्धर्वशब्देन इह गीतं उच्यते, उपवाद्यमानशब्देन वादित्राण्यच्यन्ते, ततो गान्धर्वोपवाद्यमानानां गीतवादित्राणां सम्पूर्णो घोषः शब्दो यत्र तत्तथा, पुनः किंवि० (निच्चं सजलघणविउलजलहर) नित्यं निरन्तरं सजलो
000000000000000000000000000000000000000000000000000
||१४७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org