SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ कल्प० १४६॥ सुबो. 0000000000000000000000000000000000000000000000 पिच्छइ खीरोयसायरं सा रयणिकरसोमवयणा ॥ ११ ॥४३॥ तओ पुणो तरुणसूरमंडलसमप्पहं दिप्पमाणसोभं उत्तमकंचणमहामणिसमूहपवरतेयअट्ठसहस्सदिप्पंतनहप्पईवं कणगपयरलंबमा णमुत्तासमुज्जलं| लं, एवंविधं सलिलं पानीयं यत्र स तथा तं, ( पिच्छइ) प्रेक्षते इति क्रियापदं (खीरोअसायरं) क्षीरोदसागरं | इदं विशेष्यं, ( सत्यरयणिकरसोमवयणा ) शरत्कालीन: रजनकरः चन्द्रस्तहत् सौम्यं वदनं यस्याः, एवंविधा | त्रिशला ।। ११॥ ४३ ॥ (तओ पुणो) ततः सा त्रिशला हादशे स्वप्ने विमानवरपुण्डरीकं प्रेक्षते, अथ किं विशिष्टं विमानवरपुंडरीकं ( तरुणसूरमंडलसमप्पहं ) तरुणो नृतनो यः सूर्यस्तस्य मण्डलं बिम्बं तेन समा प्रभा कांतिर्यस्य तत्तथा पुनः किंवि० (दिप्पमाणसोहं ) दीप्यमाना शोभा यस्य स तथा, पुनः किंवि० ( उत्तमकंचणमहामाणि तमूहपवरतेअअट्ठसहस्स) उत्तमैः काञ्चनमणिसमूहैः सुवर्णरत्नप्रकरैः प्रवरा ये अष्टाधिकसहस्रसंख्या ये, ते के ? स्तम्भाः ||11१४६॥ तैः (दिप्पंतनहपईवं) दीप्यमानं सत् नभ आकाशं प्रदीपयति यत् तत् तथा, पुनः किंवि० ( कणगपय 90000000000000000000000000000000000000000000000000000 JainEducation For Private & Personal Use Only T ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy