________________
कल्प०
॥१४५॥
Jain Education Inte
धावमाणावनियत्तभासुरतराभिरामं महामगरमच्छ तिमितिमिंगिल निरुद्ध तिलितिलियाभिघायकप्रफेसरं महानईतुरियवेगसमा गयभमगंगावत्तगुप्पमाणुञ्च लंतपञ्च्चोनियतभममाणलोलसलिलं सम्बन्धो मिलनं तेन ( धात्रमाणावनियत्तभासुरतराभिरामं ) धावमानस्त्वरितं तीराभिमुखं प्रसर्पन, अपनिवर्त्तमानस्तटात् पश्चाद्दलमानः सन् भासुरतरोऽत्यन्तं दीप्रोऽत एव अभिरामो मनोहरो यः स तथा तं पुनः किंवि० ( महामगरमच्छ ) महान्तो मकरा मत्स्याश्च प्रसिद्धाः, तथा ( तिमितिमिंगिल निरुद्धतिलितिलियाभिघाय ) तिमयः १ तिमिङ्गिलाः २ निरुद्धाः ३ तिलितिलिकाः ४ च जलचर जीवविशेषाः अथैतेषां अभिघातेन पुच्छाच्छोटनेन उत्पन्न: ( कप्पूरफेणपसरं ) कर्पूरबदुज्ज्वलः फेनप्रसरो यस्य स तथा तं पुनः किंवि० ( महानईतुरियवेगसमागयभम) महत्यो नद्यो गङ्गायास्तासां ये त्वरितवेगाः शीघ्रं आगमनानि तैः आगतभ्रम उत्पन्नभ्रमणो यो ( गंगावत ) गङ्गावर्त्तनामा आवर्त्तविशेषस्तत्र ( गुप्पमाणुच्चलंत ) व्याकुलीभवत्, अत एव उच्छलत् आवर्त्तपतितत्वेन अन्यत्र निर्गमावकाशाऽभावात् ऊर्ध्वं उच्छलतू ( पच्चोनियत्त ) प्रत्यवनिवृत्तं ऊर्ध्वं उच्छल्य तत्रैव पुनः पतितं, अत एव ( भ्रममाणलोलसलिलं ) तत्र आवर्त्ते एव भ्रमत् तत एव च लोलं स्वभावतश्चञ्च
For Private & Personal Use Only
सुबो•
॥१४५॥
www.jainelibrary.org