SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ कल्प । सुबो. ।।१६२॥ 000000000000000000000000000000 ॥ से विअ णं दारए उम्मुक्कबालभावे विनायप्परिणयमिते जुव्वणमणुपत्ते सूरे वारे विकंते विच्छिण्णविउलबलवाहणे रज्जवई राया भविस्सइ ॥ ५३ ॥ ॥ तं उराला णं जाव सुमिणा दिट्ठा, दुच्चंपि तच्चपि अणुवूहइ ॥ तएणं सा तिसला खत्तिआणी (से विय णं दारए) सोऽपि च बालकः ( उम्मुक्कचालभावे) उन्मुक्तो बालभावो येन सः (विन्नायपारणयमित्ते) विज्ञातं विज्ञानं तत् परिणतमात्रं यस्य सः, परिपक्वविज्ञान इत्यर्थः (जुव्वणमणुपत्ते ) यौवनावस्था अनुप्राप्तः सन् (सूरे) दाने अङ्गीकृतनिर्वाहे च समर्थ इत्यर्थः (वीरे ) वीरः संग्रामे समर्थः (विकंते) विक्रान्तः परमण्डलाक्रमणसमर्थः, पराक्रमवानित्यर्थः (विच्छिण्णविउलबलवाहणे) विस्तीर्णादपि विपुले अतिविस्तीर्णे इत्यर्थः, एवं विधे बलवाहने यस्य स तथा, तत्र बलं सेना, वाहनं गवादिकं (रज्जवइ राया भविस्सइ) राज्यस्य स्वामी, एवंविधो राजा भविष्यति ।। ५३ ॥ (तं उराला णं जाव सुमिणा दिट्ठा) तस्मात् प्रशस्ताः यावत् त्वया स्वप्नाः दृष्टाः (दुच्चंपि तच्चपि अणुवहइ) एवं वारद्वयं वारत्रयं प्रशंसति (तएणं सा त्रिसला खत्तियाणी) ततोऽनन्तरं सा त्रिशला क्षत्रिया 20000000000000000000000000000000000000000000000000000 900 ॥१६२॥ 00000००० 131 Jain Education For Private & Personel Use Only ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy