SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ कल्प. सबो ॥१६३॥ ooooooooooooooooooooooooooooooooooooooooooooooan सिद्धत्थस्स रन्नो अंतिए एयमढं सुच्चा निसम्म हट्टतुट्ठ-जाव-हियया करयलपरिग्गहिरं जाव । मत्थए अंजलिं कटु एवं वयासी ॥५४॥ एवमेयं सामी, तहमेयं सामी, अवितहमेयं सामी, असंदिद्धमेयं सामी, इच्छिअमेयं सामी, पडिच्छियमेयं इच्छिअपडिच्छिअमेयं सामी, सामी, सच्चेणं एस अटेणी (सिद्धत्थस्स रन्नो) सिद्धार्थस्य राज्ञः (अंतिए एयमढे सुच्चा) पार्श्वे एनं अर्थ श्रुत्वा (निसम्म) निशम्य अवधार्य ( हट्टतुट्ठजाव हिअया) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया ( करयलपरिग्गहियं ) करतलाभ्यां | कृतं (जाव मत्थए अंजलिं कट्ठ) यावत् मस्तके अञ्जलिं कृत्वा (एवं वयासी) एवं अवादीत् ॥ ५४ ॥ (एवमेयं सामी) एवं एतत् हे स्वामिन् ( तहमेयं सामी) तथा एतत् हे स्वामिन् (अवितहमेयं | सामी) यथास्थितं एतत् हे खामिन् ( असंदिद्धमेयं सामी ) संदेहरहितं एतत् हे स्वामिन् (इच्छियमेयं सामी) | वाञ्छितं एतत् हे स्वामिन् (पडिच्छियमयं सामी) युष्मन्मुखात्पतदेव गृहीतं एतत् हे स्वामिन् (इच्छियपडि| च्छियमेयं सामी ) वाञ्छितं सत् पुनः पुनः वाञ्छितं एतत् हे स्वामिन् ( सच्चेणं एस अहे) सत्यः एषः अर्थः 0000000000000000000000000000000000000000000000000000 ॥१ Jan Education tema For Private Personal Use Only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy