SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. ॥१६॥ 70000000000000000000000000000000000000000000000000 से जहेयं तुब्भे वयहत्तिकट्ट ते सुमिणे सम्म पडिच्छइ, (२) त्ता सिद्धत्थेणं रन्ना अब्भगुन्नाया समाणी नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ अब्भुढेइ, (२) त्ता अतुरियमचवलमसंभंताए अविलंबिआए रायहंससरिसीए गईए, जेणेव सए सयणिज्जे, तेणेव उवागच्छइ, (२) त्ता एवं वयासी ॥ मा मे एए ( से जहेयं तुब्भे वयहत्ति कट्ठ) स यथा येन प्रकारेण इमं अर्थ यूयं वदथ इति उक्त्वा ( ते सुमिणे सम्म पडिच्छइ ) तान् स्वप्नान् सम्यक् प्रतीच्छति अङ्गीकरोति (पडिच्छित्ता) अङ्गीकृत्य च ( सिहत्थेणं रन्ना) सिद्धार्थेन राज्ञा (अब्भणुन्नाया समाणी) अभ्यनज्ञाता सती (नाणामणिरयणभत्तिचित्ताओ भदासणाओ) नानामणिरत्नभक्तिभिश्चित्रात् भद्रासनात् (अब्भुढेइ) अभ्युत्तिष्ठति (अब्भुट्टित्ता) अभ्युत्थाय च (अतुरियमचवलमसंभंताए) अत्वरितया अचपलया असम्भ्रान्तया (आविलांबयाए) विलम्बरहितया (रायहंससरिसीए गइए) राजहंससदृशया गत्या (जेणेव सए सयणिजे) यत्रैव स्वकीयं शयनीयं (तेणेव उवागच्छद) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य च (एवं वयासी) एवं अवादीत् (मा मे एए उत्तमा) मा इति 900000000000000000000000000000000000000000000000000 19 ४॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy