SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ कल्प० W 100000000000000. 00000000000000000000000000000000000000000000000000000 उत्तमा पहाणा मंगल्ला सुमिणा दिट्ठा अन्नेहिं पावसुमिणोहिं पडिहम्मिस्संतित्तिक? देवयगुरुजणसंबद्धाहिं पसत्थाहिं मंगल्लाहिं धम्मियाहिं कहाहिं सुमिणजागरिअं जागरमाणी पडिजागरमाणी विहरइ ॥ ५६ ॥ ॥ तएणं सिद्धत्थे खत्तिए पच्चूसकालसमयंसि कोडुंबिअपुरिसे सदावेइनिषेधे, लोके रखे' इति, मम एते उत्तमाः स्वरूपतः (पहाणा) सफलदायकत्वात् प्रधानाः, अत एव ( मंगल्ला) मङ्गलकारिणः (सुमिणा दिट्ठा) स्वप्नाः दृष्टाः (अन्नेहिं पावसुमिणेहिं ) अन्यैः पापस्वप्नैः (पडिहम्मिसतित्ति कट्ठ) मा प्रतिहन्यतां विफलीक्रियतां, इति कृत्वा ( देवयगुरुजणसंबध्धाहिं ) देवगुरुजनसम्बध्धाभिः, अत एव (पसत्थाहिं ) प्रशस्ताभिः (मंगल्लाहिं ) मङ्गलकारिणीभिः (धम्मियाहिं ) धार्मिकाभिः (कहाहिं) एवंविधाभिः कथाभिः (सुमिणजागरियं जागरमाणी) स्वप्नजागरिकां स्वप्नसंरक्षणार्थ जागरिका तां जाग्रती (पडिजागरमाणी विहरइ) तान् स्वप्नानेव स्वापनिवारणेन प्रतिचरन्ती आस्ते इत्यर्थः ॥ ५६॥ । (तएणं सिद्धत्थे खत्तिए) ततः सिद्धार्थः क्षत्रियः (पच्चूसकालसमयांस) प्रभातकालसमये (कोडुबि 0000000000000000000000000000000000 Jan Eduent an inte For Private & Personal Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy