SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ कल्प ॥१६६॥ 000000000000000000000000000000000000000000000000 (२) त्ता एवं वयासी ॥ ५७ ॥ ॥ खिप्पामेव भो देवाणुप्पिआ अज्ज सविसेसं बाहिरिअं उवट्ठाणसालं गंधोदयसित्तं सुइसमज्जिवलित्तं सुगंधवरपंचवन्नपुप्फोवयारकलिअं कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघंतगंधुद्धयाभिरामं सुगंधवरगंधियं यपुरिसे सद्दावेइ) कौटुम्बिकपुरुषान् सेवकान् आकारयात, ( सहावित्ता) आकार्य च (एवं वयासी) एवं अवादीत् ॥ ५७ ॥ किमित्याह (खिप्पामेव भो देवाणुप्पिया) क्षिप्रमेव शीघ्रमेव अरे सेवकाः (अज्ज सविसेसं ) अद्य उत्सवदिनत्वात् विशेषप्रकारेण (बाहिरियं उवट्ठाणसालं) बाह्यां उपस्थानशालां ‘कचेरी' इति लोके, किं विशिष्टां, | (गंधोदयसित्तं) सुगन्धोदकेन सिक्तां (सुइ संमज्जिओवलितं) शुचिं पवित्रां, संमार्जितां कचवरापनयनेन, उपलिप्तां छगणादिना, ततः पदत्रयस्य कर्मधारयः (सुगंधवरपंचवण्णपुप्फोवयारकलियं) सुगन्धानां वराणां पञ्चवर्णानां च पुष्पाणां य उपचारस्तेन कलितां (कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघंतगंधुद्भूयाभिराम) तथा दह्यमाना ये कृष्णागुरुपवरकुन्दुरुष्कतुरुष्कधूपास्तेषां मघमघायमानो यो गन्धस्तेन उद्भूताभिरामा (सुगंधवरगंधियं) 000000000000000000000000000000000000000000000000000 ॥१६६ lain Education in For Private & Personel Use Only THw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy