SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ कल्प ० 1198011 Jain Education Intern गंधव अं करेह कारवेह, करिता कार वित्ता त्ता ममेयमाणत्तिअं खिप्पामेव पच्चप्पिह ॥ ५ ॥ ॥ द्वत्थे रन्ना एवं बुत्ता समाणा हट्ठ- तुट्ठ-जाव एवं सामि चि विधां उपस्थानशालां कुरुत स्वयं ( कारवेह ) अन्यैः ( सीहासणं यावेह, रयावित्ता) सिंहासनं रचयत, मम एतां आज्ञां शीघ्रमेव प्रत्यर्पयत ।। ५८ । तथा सुगन्धवराणां चूर्णादीनां गन्धो यत्र तथा तां ( गंधवट्टिभूयं ) गन्धद्रव्य गुटिकासमानां (करेह ) एवंकारयत (करिता कारवित्ता य) कृत्वा कारयित्वा च तत्र रचयित्वा ( मम एयमाणत्तियं खिप्पामेव पच्चप्पिणह ) (तएणं ते कोडुंबियपुरिसा) ततोऽनन्तरं ते कौटुम्बिक पुरुषा : ( सिद्धत्थेणं रन्ना ) सिद्धार्थेन राज्ञा ( एवं वृत्ता समाणा ) एवं उक्ताः सन्तः ( हट्ठतुट्ठजावहिअया ) हृष्टास्तुष्टा इत्यादि पूर्ववत् यावत् हर्षपूर्णहृदयाः ( जाव अंजलिं कट्टु ) यावत् अञ्जलिं कृत्वा ( एवं सामित्ति ) हे स्वामिन् यथा यूयं आदिशथ तथैव 66 "3 सीहासणं रयावेह ( २ ) तरणं कोडुं बिअपुरिसा सिहियया, जाव अंजलिं कट्टु For Private & Personal Use Only 虑 सुबो• ॥१६७॥ jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy