________________
कल्प ०
1198011
Jain Education Intern
गंधव अं करेह कारवेह, करिता
कार वित्ता
त्ता ममेयमाणत्तिअं खिप्पामेव पच्चप्पिह ॥ ५ ॥
॥
द्वत्थे रन्ना एवं बुत्ता समाणा हट्ठ- तुट्ठ-जाव
एवं सामि
चि
विधां उपस्थानशालां कुरुत स्वयं ( कारवेह ) अन्यैः ( सीहासणं यावेह, रयावित्ता) सिंहासनं रचयत, मम एतां आज्ञां शीघ्रमेव प्रत्यर्पयत ।। ५८ ।
तथा सुगन्धवराणां चूर्णादीनां गन्धो यत्र तथा तां ( गंधवट्टिभूयं ) गन्धद्रव्य गुटिकासमानां (करेह ) एवंकारयत (करिता कारवित्ता य) कृत्वा कारयित्वा च तत्र रचयित्वा ( मम एयमाणत्तियं खिप्पामेव पच्चप्पिणह )
(तएणं ते कोडुंबियपुरिसा) ततोऽनन्तरं ते कौटुम्बिक पुरुषा : ( सिद्धत्थेणं रन्ना ) सिद्धार्थेन राज्ञा ( एवं वृत्ता समाणा ) एवं उक्ताः सन्तः ( हट्ठतुट्ठजावहिअया ) हृष्टास्तुष्टा इत्यादि पूर्ववत् यावत् हर्षपूर्णहृदयाः ( जाव अंजलिं कट्टु ) यावत् अञ्जलिं कृत्वा ( एवं सामित्ति ) हे स्वामिन् यथा यूयं आदिशथ तथैव
66
"3
सीहासणं रयावेह ( २ )
तरणं कोडुं बिअपुरिसा सिहियया, जाव अंजलिं कट्टु
For Private & Personal Use Only
虑
सुबो•
॥१६७॥
jainelibrary.org