________________
कल्प.
॥१६८॥
3000000000000000000000000000000000000000000000000000
आणाए विणएणं वयणं पडिसुणंति पडिसुणित्ता सिद्धत्थस्स खतिअस्स अंतिआओ पडिनिक्खमंति, ( २ ) ता जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छंति, उवागच्छित्ता खिप्पामेव सविसेसं बाहिरियं उवट्ठाणसालं गंधोदगसित्तं सुइं जाव-सीहासणं रयाविंति, (२) ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति, (२) अस्माभिरवश्यं कर्त्तव्यं इत्युक्त्वा ( आणाए विणएणं वयणं पडिसुगंति ) आज्ञया विनयेन वचनं प्रतिशृण्वन्ति ( पडिसुणित्ता ) प्रतिश्रुत्य च (सिद्धत्थस्स खत्तियरस अंतिआओ) सिद्धार्थस्य क्षत्रियस्य पार्थात् (पडिनिक्खमंति) बहिस्तान्निष्कामन्ति (पडिनिक्खमित्ता) तथा कृत्वा ( जेणेव बाहिरिआ उवट्ठाणसाला) यौव बाह्या उपस्थानशाला ( तेणेव उवागच्छंति ) तत्रैव उपागच्छन्ति ( उवागच्छित्ता) उपागत्य (खिप्पामेव )
शीघं एव ( सविसेसं बाहिरियं उवट्ठाणसालं) विशेषप्रकारेण बाह्यां उपस्थानशालां (गंधोदयसित्तं सुई) गन्धोदकेन सिक्तां, तथा शुचिं च कृत्वा (जाव सीहासणं रयाविति ) यावत् तत्र सिंहासनं रचयन्ति ( रयावित्ता ) रचयित्वा (जेणेव सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थः क्षत्रियः (तेणेव उवागच्छंति) तत्रैव उपागच्छन्ति
00000000000000000००००००००००००००००000000000000000000
8॥१६८॥
१४
an Education in
For Private
Personal Use Only
ww.jainelibrary.org