SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥१६८॥ 3000000000000000000000000000000000000000000000000000 आणाए विणएणं वयणं पडिसुणंति पडिसुणित्ता सिद्धत्थस्स खतिअस्स अंतिआओ पडिनिक्खमंति, ( २ ) ता जेणेव बाहिरिआ उवट्ठाणसाला तेणेव उवागच्छंति, उवागच्छित्ता खिप्पामेव सविसेसं बाहिरियं उवट्ठाणसालं गंधोदगसित्तं सुइं जाव-सीहासणं रयाविंति, (२) ता जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छंति, (२) अस्माभिरवश्यं कर्त्तव्यं इत्युक्त्वा ( आणाए विणएणं वयणं पडिसुगंति ) आज्ञया विनयेन वचनं प्रतिशृण्वन्ति ( पडिसुणित्ता ) प्रतिश्रुत्य च (सिद्धत्थस्स खत्तियरस अंतिआओ) सिद्धार्थस्य क्षत्रियस्य पार्थात् (पडिनिक्खमंति) बहिस्तान्निष्कामन्ति (पडिनिक्खमित्ता) तथा कृत्वा ( जेणेव बाहिरिआ उवट्ठाणसाला) यौव बाह्या उपस्थानशाला ( तेणेव उवागच्छंति ) तत्रैव उपागच्छन्ति ( उवागच्छित्ता) उपागत्य (खिप्पामेव ) शीघं एव ( सविसेसं बाहिरियं उवट्ठाणसालं) विशेषप्रकारेण बाह्यां उपस्थानशालां (गंधोदयसित्तं सुई) गन्धोदकेन सिक्तां, तथा शुचिं च कृत्वा (जाव सीहासणं रयाविति ) यावत् तत्र सिंहासनं रचयन्ति ( रयावित्ता ) रचयित्वा (जेणेव सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थः क्षत्रियः (तेणेव उवागच्छंति) तत्रैव उपागच्छन्ति 00000000000000000००००००००००००००००000000000000000000 8॥१६८॥ १४ an Education in For Private Personal Use Only ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy