________________
कल्प.
सुबो
D00000000000000000000000000000000000000000000000००००
ता करयल जाव मत्थए अंजलि कट्ट सिद्धस्थस्स खत्तियस्स तमाणत्तिअं पञ्चप्पिणंति॥५९॥ तएणं सिद्धत्थे खत्तिए कल्लं पाउप्पभाए रयणीए फुल्लुप्पलकमलकोमलुम्मीलियंमि
अहापंडुरे पभाए, (उवागच्छित्ता) उपागत्य (करयल जाव मत्थए अंजलि कट्ट) करतलाभ्यां यावत् मस्तके अञ्जलिं कृत्वा ( सिद्धत्यरस खत्तियस्स ) सिद्धार्थस्य क्षत्रियस्य ( तमाणत्तियं पञ्चपिणंति) तो आज्ञां प्रत्यर्पयन्ति, तत्तथैव | सर्व कृत्वा अस्माभिर्भवदादेशः कृत इति निवेदयन्तीत्यर्थः ॥ ५९॥
(तएणं सिद्धत्ये खत्तिए) ततः स सिद्धार्थः क्षत्रियः ( कल्लं पाउप्पभाए रयणीए ) कल्ये च आगामिनि || दिने 'प्रादुरित्यव्ययं प्रकाशे' ततः प्रकटप्रभातायां एवंविधायां रजन्यां जातायां सत्यां (फुल्लुप्पलकमलकोम| लुम्मिलियंमि) फुल्लं विकसितं यत् उत्पलं पद्मं कमलश्च हरिणविशेषस्तयोः सुकुमालं उन्मिलितं विकसनं | यस्मिन्नेवंविधे (अहापंडुरे पभाए) अथ रजनीविभातानन्तरं पाण्डुरे उज्वले प्रभाते, पद्मानां दलविकासेन विकसनं जातं हरिणानां च नयनविकासेनेति तस्मिन् प्रभाते जाते पूर्व रजनी विभाता तत ईषत्प्रकाशो
100000000000000000000000000000000000000000000000000
Jain Education Intera
For Private Personel Use Only
www.jainelibrary.org