________________
कल्प०
॥१७॥
00000000000000000000000000000000000000000000000000004
रत्तासोगप्पगासकिंसुअसुअमुहगुंजतरागबंधुजीवगपारावयचलणनयणपरहुअसुरत्तलोअणजासुअकु
सुमरासिहिंगुलनिअराइरेगरेहंतसरिसे कमलायरसंडविबोहए। जातः ततश्च पाण्डुरं उज्ज्वलं प्रभातं जातं ततश्च क्रमेण सूर्य उद्गते सति, अथ किं विशिष्टे सूर्ये (रत्तासोगपगास) रक्तस्य अशोकस्य यः प्रकाश: प्रभासमूहः (किंसुअ) किंशुकं च पलाशपुष्पं (सुअमुह) शुकमुखं शुकचञ्चुपुटं (गुंजद्धराग) गुञ्जाया अर्ध कृष्णभागादन्यभागलक्षणं, एतेषां यो रागो रक्तत्वं तथा | (बंधुजीवग) बन्धुलीवकं पुष्पविशेषः ‘बपोहरीआ फुल ' इति लोकप्रसिद्धं (पारावयचलणनयण ) पारापतस्य चरणनयनं ( परहुअसुरत्तलोअण) परभृतस्य कोकिलस्य सुरक्ते कोपादिना रक्तीकृते ये लोचने (जासुअकुसुमरासि) जपापुष्पस्य — जासूद' इति लोकप्रसिद्धस्य यो राशिः समूहस्तथा (हिंगुलनिअराइरेगरेहंतसरिसे) | हिंगुलनिकरच प्रसिद्धः, एतेभ्यः सर्ववस्तुभ्यः अतिरेकेण राजमानः सन् सदृशः, अत्र यः अतिरेकेण राजमानः सदृशः
कथं भवतीत्याशङ्कायां रक्तत्वमात्रेण सदृशः, कान्त्या तु अतिरेकेण राजमान इति वृद्धाः, अथवा रक्ताशोकप्रकाशादीनां 8||१७०॥ हिङ्गुलनिकान्तानां यो राजमानोऽतिरेकः प्रकर्षस्तत्सदृश इति, पुनः किं विशिष्टे सूर्ये-(कमलायरसंडविबोहए)
1000000000000000000000000000000000000000000
Jain Education Intel
For Private & Personel Use Only
O
w.jainelibrary.org