SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥१७॥ 00000000000000000000000000000000000000000000000000004 रत्तासोगप्पगासकिंसुअसुअमुहगुंजतरागबंधुजीवगपारावयचलणनयणपरहुअसुरत्तलोअणजासुअकु सुमरासिहिंगुलनिअराइरेगरेहंतसरिसे कमलायरसंडविबोहए। जातः ततश्च पाण्डुरं उज्ज्वलं प्रभातं जातं ततश्च क्रमेण सूर्य उद्गते सति, अथ किं विशिष्टे सूर्ये (रत्तासोगपगास) रक्तस्य अशोकस्य यः प्रकाश: प्रभासमूहः (किंसुअ) किंशुकं च पलाशपुष्पं (सुअमुह) शुकमुखं शुकचञ्चुपुटं (गुंजद्धराग) गुञ्जाया अर्ध कृष्णभागादन्यभागलक्षणं, एतेषां यो रागो रक्तत्वं तथा | (बंधुजीवग) बन्धुलीवकं पुष्पविशेषः ‘बपोहरीआ फुल ' इति लोकप्रसिद्धं (पारावयचलणनयण ) पारापतस्य चरणनयनं ( परहुअसुरत्तलोअण) परभृतस्य कोकिलस्य सुरक्ते कोपादिना रक्तीकृते ये लोचने (जासुअकुसुमरासि) जपापुष्पस्य — जासूद' इति लोकप्रसिद्धस्य यो राशिः समूहस्तथा (हिंगुलनिअराइरेगरेहंतसरिसे) | हिंगुलनिकरच प्रसिद्धः, एतेभ्यः सर्ववस्तुभ्यः अतिरेकेण राजमानः सन् सदृशः, अत्र यः अतिरेकेण राजमानः सदृशः कथं भवतीत्याशङ्कायां रक्तत्वमात्रेण सदृशः, कान्त्या तु अतिरेकेण राजमान इति वृद्धाः, अथवा रक्ताशोकप्रकाशादीनां 8||१७०॥ हिङ्गुलनिकान्तानां यो राजमानोऽतिरेकः प्रकर्षस्तत्सदृश इति, पुनः किं विशिष्टे सूर्ये-(कमलायरसंडविबोहए) 1000000000000000000000000000000000000000000 Jain Education Intel For Private & Personel Use Only O w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy