________________
कल्प ०
4190911
Jain Education Inte
उद्विअंमि सूरे सहस्सस्सिमि दिणयरे तेअसा जलंते, तस्स य करपहरापरर्द्धमि अंधयारे बालायवकुंकुमेण खचिअव्व जीवलोओ, सयणिज्जाओ अब्भुट्ठेइ ॥ ६० ॥ ( २ ) त्ता पायपीढाओ पच्चरुहइ
कमलानां आकरा उत्पत्तिस्थानानि ये पद्महदादयस्तेषु यानि कमलवनानि तेषां विकाश के ( उट्टियंमि सूरे) एवंविधे अभ्युदिते सूर्ये सति, पुनः किंवि० ( सहरसरस्सिमि ) सहस्ररश्मी, पुनः किंवि० ( दिणयरे ) दिनकरे, दिनकरणशीले, पुनः किंवि० ( तेअसा जलते ) तेजसा देदीप्यमाने ( तरस य करपहरा परर्द्धमि अंधयारे ) तस्य च श्रीसूर्यस्य करप्रहारैः किरणाभिघातैः अन्धकारे अपराद्धे विनाशिते सति, अथ च ( बालायवकुंकुमेणं वचियव्य जीवलोए) बालातपः प्रसिद्धः स कुङ्कुममित्र, तेन जीवलोके मनुष्यलोके खचिते व्याप्ते सति, कोऽर्थ:यथा कुङ्कुमेन किञ्चिद्वस्तु पिञ्जरी कियते तथा सूर्यबालातपेन जीवलोके पिञ्जरी कृते सति (सयणिज्जाओ अब्भुट्ठेइ ) शयनीयात् अभ्युत्तिष्ठति ॥ ६० ॥
(सयणिज्जाओ अब्मुट्ठित्ता ) स सिद्धार्थः शयनीयादभ्युत्थाय ( पायपीढाओ पचोरुहइ ) पादपीठातू
For Private & Personal Use Only
सुबो•
1199311
w.jainelibrary.org