SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ कल्प. सबो ॥७२॥ 00000000000000000000000000000000000000000000000000001 (२) त्ता जेणेव अट्टणसाला तेणेव उवागच्छइ (२) त्ता अट्टणसालं अणुपविसइ, (२) त्ता अणेगवायामजोगवग्गणवामदणमल्लजुद्धकरणेहिं संते परिस्संते सयपागसहस्सपाहिं सुगंधतिल्लमाइएहिंप्रत्यवतरति (पच्चोरुहित्ता) प्रत्यवतीर्य (जेणेव अट्टणसाला) यत्रैव अट्टनशाला परिश्रमशाला ( तेणेव उबागच्छइ) तत्रैव उपागच्छति ( उवागच्छित्ता) उपागत्य च (अट्टणसालं अणुपविसइ) अट्टनशालां अनुप्रविशति (अणुपविसित्ता) अनुप्रविश्य च, (अणेगवायाम) अनेकानि व्यायामपरिश्रमाः (जोग्गवग्गण) योग्या अभ्यासः 'खुरली तु श्रमो योग्याभ्यास' इति वचनात् , वल्गनं अन्योऽन्यं उपर्युपरि पतनं (वामद्दण) व्यामर्दनं, परस्परेण बाह्वाद्यङ्गमोटनं (मजुङकरणेहिं) मल्लयुद्धानि प्रतीतानि, एतैः कृत्वा (संते परिरसंते) श्रान्तः सामान्येन श्रमं उपगतः, परिश्रान्तः सर्वाङ्गीणश्रमं प्राप्तः, एवंविधः सन् ( सयपागसहस्सपागेहिं)। शतवारं नवनवौषधरसेन पक्कानि, अथवा यस्य पाके शतसौवर्णा लगन्ति तानि शतपाकानि, एवं सहस्रपाकानि एवंविधैः (सुगंधवरतिल्लमाइएहिं) सुगन्धवरतैलादिभिः आदिशब्दात् कर्परपानीयादीनि ग्राह्याणि, अथ कीदृशैः tooo-ooo0000H00-00-00000000000000000000000 ॥१७ २॥ Jain Education in For Private & Personel Use Only w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy