________________
कल्प ०
॥१७३॥
Jain Education Inte
पीण णिज्जेहिं दीवणिज्जेहिं मयणिज्जेहिं विंह णिज्जेहिं दप्पणिज्जेहिं सव्विदियगाय पल्हायणिज्जेहिं अब्भंगिए समाणे तिलुचम्मंसि निउणेहिं पडिपुन्नपाणिपायसुकुमालकोमलतले हिं अब्भंगणपरिमद्दणुव्वलणकरणगुण निम्माएहिं
तैलादिभि: ( पीणणिज्जेहिं ) प्रीणनीयैः रसरुधिरादिधातुसमताकारिभि: ( दीवणिज्जेहिं ) दीपनीयैः, अग्निदीप्तिकरै: ( मयणिज्जेहिं ) मदनीयैः कामवृद्धिकरैः, ( विहणिज्जेहिं ) बृंहणीयैर्मास पुष्टिकरै: ( दप्पणिज्जेहिं ) दर्पणीयैर्बलकारिभिः ( सव्विंदियगायपल्हायणिज्जेहिं ) सर्वाणि इन्द्रियाणि गात्राणि च तेषां प्रह्लादनीयैः आप्य.यनाकारिभिः एतादृशैः तैलादिभि: ( अब्भंगिए समाणे ) अभ्यङ्गितः सन् ( तिल्लचम्मंसि) तैलचर्मणि, तैलाभ्यङ्गानन्तरं एवंविधैः पुरुषैः संवाहितः सन् अपगतपरिश्रमो जात इति योगः ॥ अथ किंविशिष्टैः पुरुषैः (निउणेहिं ) निपुणैः उपायविचक्षणैः पुनः किंवि० ( पडिपुन्नपाणिपायसुकुमालकोमल तलेहिं ) प्रतिपूर्णस्य पाणिपादस्य सुकुमालकोमलानि अत्यन्तकोमलानि तलानि येषां ते तथा तैः पुनः किंवि० ( अब्भंगणपरिमद्दणुव्वलणकरणगुणनिम्माएहिं ) अभ्यङ्गनं तैलादिना म्रक्षणं, परिमर्दनं तस्य तैलस्य मर्द्दनं, उइलनं तस्य तैलस्य
For Private & Personal Use Only
倞
सुबो•
॥१७३॥
jainelibrary.org