________________
वल्प.
सुबो.
॥३३२॥
100000000000000000000000000000000000000000000000000
झाणंतरिआए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्ने केवलवर
। नाणदंसणे समुप्पन्ने ॥ १२०॥ ॥ तएणं समणे भगवं महावीरे अरहा जाए, जिणे,
केवली, सव्वन्नू सव्वदरिसी, सदेवमणुआसरस्स लोगस्स परिआयं जाणइ पासइ योगं उपागते सति ( झाणंतरियाए वट्टमाणस्स ) ध्यानस्य अन्तरे मध्यभागे वर्तमानस्य, कोऽर्थः-शुक्लध्यानं चतुर्धा-पृथक्त्ववितर्क सविचारं (१) एकत्ववितर्क अविचारं ( २ ) सूक्ष्मक्रिये अप्रतिपाति (३) उच्छिन्न- | क्रियं अनिवर्ति ( ४ ) एतेषां मध्ये आद्यभेदद्वये ध्याते इत्यर्थः ( अणंते ) अनन्तवस्तुविषये अनुपमे (निव्वाघाए ) निर्व्याघाते, भित्त्यादिभिरस्खलिते ( निरावरणे) समस्तावरणरहिते (कसिणे) समस्ते ( पडिपुण्णे ) सर्वावयवोपेते ( केवलवरनाणदसणे समुप्पन्ने ) एवंविधे केवलवरज्ञानदर्शने समुत्पन्ने ॥ १२० ॥||
(तएणं समणे भगवं महावीरे ) ततो ज्ञानोत्पत्त्यनन्तरं श्रमणो भगवान् महावीरः (अरहा जाए ) अर्हन् जातः, अशोकादिप्रातिहार्यपूजायोग्यो जातः, पुनः कीदृशः ( जिणे केवली सव्वन्नू सव्वदरिसी) जिनो रागद्वेषजेता केवली सर्वज्ञः सर्वदर्शी ( सदेवमणुआसुरम्स लोगस्स ) देवमनुजाऽसुरसहितस्य लोकस्य ( परियायं |
000000000000000000000000000000000000000
॥३३२॥
in Edan!
For Private
Personel Use Only