SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ 00000000 सु (१३३ ..0000000000000000000000000000000 00000000000000000 ॥ तेरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स, जे से गिम्हाणं दुच्चे मासे, चउत्थे पक्खे, वइसाहसुद्धेतस्स णं वइसाहसुद्धस्स दसमीपस्खेणं पाईणगामिणीए छायाए पोरिसीए अभिनिविद्याए पमाणपत्ताए णानि, हे साईकमासक्षपणे, हादश मासक्षपणानि, हासप्ततिः पक्षक्षपणानि, भद्रप्रतिमा दिनद्वयमाना, महाभद्रप्रति|मा दिनचतुष्कमाना, सर्वतोभद्रप्रतिमा दशदिनमाना, एकोनत्रिंशदधिकं शतद्वयं षष्ठाः, द्वादश अष्टमाः, एकोनपञ्चाशदधिकं शतत्रयं पारणानां, दीक्षा दिन (१)॥ ततश्चेदं जातं-'बारस चेव य वासा । मासा छ च्चेव अदमासं च ।। वीरवरस्स भगवओ। एसो छउमत्थपरिआओ ॥ १ ॥ इदं च (तेरसमस संवच्छरस्स) त्रयोदशस्य संवत्सरस्य (अंतरा वट्टमाणरस ) अन्तरा वर्तमानस्य (जे से गिम्हाणं) योऽसौ ग्रीष्मकालस्य (दुच्चे मासे | चउत्थे पक्खे) द्वितीयो मासः चतुर्थः पक्षः (वइसाहसुडे) वैशाखस्य शुक्लपक्षः (तरस णं वेसाहसुद्धस्स दसमीपक्खेणं ) तस्य वैशाखशुद्धस्य दशमीदिवसे ( पाईणगामिणीए छायाए ) पूर्वगामिन्यां छायायां सत्यां ( पोरिसीए अभिनिविट्टाए ) पाश्चात्यपौरुष्यां अभिनिवृत्तायां जातायां सत्यां, कीदृशायां, ( पमाणपत्ताए ) प्रमाण 000000000000000000000000000000000000000000 ॥३३०॥ For Private Personal Use Only Jan Edutan Mw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy