SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥३२९॥ Jain Education Int अज्जवेणं, अणुत्तरेणं मद्दवेणं, अणुत्तरेणं लाघवेणं, अणुत्तराए खंतिए, अणुत्तराए मुत्तीए, अणुत्तराए गुत्तीए, अणुत्तराए तुट्ठीए, अणुत्तरेणं सच्चसंजमतवसुचरिअसोव चिअफल निव्वाणमग्गेणं, अप्पाणं भावेमाणस्स दुवालस संवच्छराई विताई ॥ ( अणुत्तरेणं महवेणं) अनुपमेन, मार्दवं मानाऽभावस्तेन ( अणुत्तरेणं लाघवेणं) अनुपमेन, लाघवं द्रव्यतः अल्पोपधित्वं, भावतो गौरवत्र्यत्यागस्तेन ( अणुत्तराए खंतीए ) अनुपमया क्षान्त्या क्रोधाऽभावेन ( अणुत्तराए मुक्ती) अनुपमया मुक्या, लोभाऽभावेन ( अणुत्तराए गुत्तीए ) अनुपमया गुप्त्या, मनोगुप्त्यादिकया ( अणुतराए तुट्ठीए ) अनुपमया तुष्टया, मनः प्रसत्त्या ( अणुत्तरेणं सच्चसंजमतव सुचरिय ) अनुपमेन सत्यं, संयमः प्राणिदया, तो द्वादश प्रकारं एतेषां यत्सुचरणं सदाचरणं तेन कृत्वा ( सोवचियफलनिव्वाणमग्गेणं ) सोपचयं पुष्टं फलं मुक्तिलक्षणं यस्य एवंविधो यः परिनिर्वाणमार्गे रत्नत्रयरूपस्तेन, एवं उक्तेन सर्वगुणसमूहेन ( अप्पाणं भावेमाणरस ) आत्मानं भावयतो ( दुवालस संच्छराई विइकंताई ) द्वादश संवत्सरा व्यतिक्रान्ताः, ते चैवंएकं षण्मासक्षपणं, द्वितीयं षण्मासक्षपणं पञ्चदिनन्यूनं, नत्र चतुर्मासक्षपणानि, द्वे त्रिमासक्षपणानि षट् द्विमासक्षप For Private & Personal Use Only सुवा • ॥ ३२९॥ jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy