SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. ॥५९०॥ 10000000000000000000000000000000000000000000000000 वासावा० पज्जोसवियाणं निग्गंथाण वा निग्गंथीण वा कप्पइ अन्नयरि दिसिं वा अणुदिसिं वा अविगिझिय भत्तं वा पाणं वा गवेसित्तए । से किमाहु भंते ? उस्सण्णं समणा भगवंतो वासासु तवसंपउत्ता भवंति, तवस्सी दुब्बले किलंते मुच्छिज्ज वा पवडिज्ज वा, तमेव दिसं वा अणुदिस वा समणा भगवंतो पडिजागरंति ॥ ६१ ॥ (वासावासं पज्जोसवियाणं) चर्तुमासकं स्थितानां (निग्गंथाण वा निग्गंथीण वा) साधूनां साध्वीनां च ॥ (कप्पइ अन्नयरिं दिसि वा अणुदिसि वा अवगिझिय भत्तं वा पाणं वा गवेसित्तए) कल्पते अन्यतरां दिशं पूर्वादिकां, अनुदिशं आग्नेय्यादिकां विदिशं अवगृह्य उद्दिश्य, अहममुकां दिशं अनुदिशं वा यामीत्यन्यसाधुभ्यः कथयित्वा भक्तपानं गवेषयितुं (से किमाहु भते) तत् कुतो हेतोः हे पूज्य ! इति पृष्टे गुरुराह (उस्सणं समणा भगवंतो वासासु तवसंपउत्ता भवंति) उस्सन्नन्ति प्रायः श्रमणा भगवन्तो वर्षासु तपःसम्प्रयुक्ताः प्रायश्चित्तवहनार्थ || संयमार्थ वा षष्ठादितपश्चारिणो भवन्ति (तबस्सी-दुब्बले किलंते मुच्छिज्ज वा पचडिज्ज वा) ते च तपस्विनो दुर्बलास्तपसैव कृशाङ्गाश्च, अत एव क्लान्ताः सन्तः कदाचिन्मूञ्जेयुः प्रपतेयुर्वा (तमेव दिसं वा अणुदिसं वा 00000000000000000000000000000000000000000000000000 Jain Education Intel For Private & Personel Use Only jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy