SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो. 000000000000000000000000000000000000000000000000 ॥ वासावासं प० कप्पइ निग्गंथाण वा निग्गंथीण वा गिलाणहेउं जाव चत्तारि पंच जोयणाई गंतुं पडिनियत्तए-अंतरावि से कप्पइ वत्थए, नो से कप्पइ तं रयणिं तत्थेव उवायणा वित्तए ॥६२॥ समणा भगवंतो पडिजागरंति) ततः तस्यामेव दिशि अनदिशि वा उपाश्रयस्थाः श्रमणाः भगवन्तः सारां कुवेन्ति गवेषयन्ति, अकथयित्वा गतांस्तु कुत्र गवेषयन्ति ।। ६१ ॥ | (वासावासं पज्जोसवियाणं) चतर्मासकं स्थितानां (कप्पइ निग्गंथाण वा निग्गीण वा) कल्पते साधूनां साध्वीनां च (जाव चत्तारि पंच जोयणाइं गंतं पडिनियत्तए) वर्षाकल्पौषधवैद्यार्थ ग्लानसारकरणा) वा यावच्चत्वारि पञ्च योजनानि गत्वा प्रतिनिवर्तितुं कल्पते, न तु तत्र स्थातुं कल्पते, स्वस्थानं प्राप्तुमक्षमश्चेत्तदा (अंतरावि से कप्पइ वत्थए, नो से कप्पइ तं स्यणिं तत्थेव उवायणावित्तए ) तस्यान्तरापि वस्तुं कल्पते, न | पुनस्तत्रैव, एवं हि वीर्याचाराराधनं स्यादिति, यत्र दिने वर्षाकल्पादि लब्धं तदिनरात्रिं तत्रैव तस्य नातिक्रमयितुं कल्पते, कार्ये जाते सद्य एव बहिर्निर्गत्य तिष्ठेदिति भावः ॥ ६२ ।। 100000000000000000000000000000000000000000000000000 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy