________________
कल्प०
सुबो.
॥५९२॥
000000000000000000000000000000000000000000000000000
इच्चेयं संवच्छरिअं थेरकप्पं अहासुतं अहाकप्पं अहामग्गं अहातच्चं सम्भं कारण फासित्ता पालित्ता सोभित्ता तीरत्ता किट्टित्ता आराहित्ता आणाए अणुपालित्ता अत्थेगइआ समणा निग्गंथा तेणेव भवग्गहणेणं सिझंति
( इच्चेयं संवच्छरिअं थेरकप्पं ) इतिरुपदर्शने, तं पूवोपदर्शितं सांवत्सरिकं वर्षारात्रिकं स्थविरकल्पं ( अहासुत्तं) यथा सूत्रे भणितं तथा, न तु सूत्रविरुद्धं, ( अहाकप्पं ) यथा अत्रोक्तं तथा करणे कल्पोऽन्यथा त्वकल्प इति यथाकल्पं, एतत्कुर्वतश्च ( अहाम) ज्ञानादित्रयलक्षणो मार्ग इति यथामार्ग ( अहातचं ) अत एव यथातथ्यं सत्यमित्यर्थः ( सम्म) सम्याग् यथावस्थितं (काएण) उपलक्षणत्वात्कायवाङ्मानसैः (फासित्ता ) स्पृष्टा आसेव्य (पालित्ता) पालयित्वा अतिचारेभ्यो रक्षयित्वा (सोभित्ता) शोभित्वा विधिवत्करणेन (तीरित्ता) तीरयित्वा यावज्जीवं आराध्य (किट्टित्ता) कीर्तयित्वा अन्येभ्य उपदिश्य ( आराहित्ता ) आराध्य यथोक्तकरणेन ( आणाए अणुपालित्ता ) आज्ञया जिनोपदेशेन, यथा पूर्व पालितं तथा पश्चात् परिपाल्य (अत्थेगइआ समणा निग्गंथा) सन्त्येके ये अत्युत्तमया तदनपालनया श्रमणा निर्ग्रन्थाः ( तेणेव
000000000000000000000000000000000000000000000000000
॥५९
२॥
Jain Education in
For Private & Personel Use Only
Hr.jainelibrary.org