SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ कल्प० | सुबो. ॥.९३॥ 1000000000000000000000000000000000000000000000000.00 बुझात मुच्चंति परिनिव्वायंति सव्वदुवखाणमंतं करित, अत्थेगइआ दुच्चेणं भवग्गहणेणं सिझंति जाव अंतं करिति, अत्थेगइआ तइएणं भवग्गहणेणं जाव अंतं करिति, सत्तट्ट भवग्गहणाई पुण नाइकमंति ॥६३॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे भवग्गहणेणं सिझंति ) तरिमन्नेव भवग्रहणे भवे सिद्धयन्ति कृतार्था भवन्ति (बुझंति ) बुद्धयन्ते केवलज्ञानेन ( मुच्चंति ) मुच्यन्ते कर्मपञ्जरात् (परिनिव्वायंति ) परिनिन्ति कर्मकृतसर्वतापोपशमनात् शीतीभवन्ति (सब्बदक्खाणमंतं करिति ) सर्वदुःखानां शारीरमानसानां अन्तं कुर्वन्ति ( अत्थेगइआ दुच्चेणं भवग्गहणेणं सिझंति जाव अंतं करिति) सन्त्येके ये उत्तमया तु तत्पालनया द्वितीयभवग्रहणे सिद्धयन्ति यावत् अन्तं कुर्वान्त ( अत्थगइआ तइएणं भवग्गहणेणं जाव अंतं करिति) सन्त्येके ये मध्यमया तत्पालनया तृतीयभवे यावत् अन्तं कुर्वन्ति ( सत्तट्ट भवग्गहणाइं पुण नाइक्कमंति) जघन्ययापि एतदाराधनया सप्ताष्ट भवास्तु पुनः नातिकामन्तीति भावः ॥ ६३ ॥ ( तेणं कालेणं ) तस्मिन् काले चतुर्थारकपर्यन्ते ( तेणं समएणं ) तस्मिन् समये ( समणे भगवं || 100000000000000000000000000000000000 Jain Education Internet For Private & Personel Use Only Mw.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy