SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ कल्प. || सुबो. 11५९४॥ +00000000000000000000000000000000000000000000000000 रायगिहे नगरे गुणसिलए चेइए बहूणं समणाणं बहूणं समणीणं बर्णं सावयागं बहूणं सावियाणं बहूणं देवाणं बहूणं देवाणं मझगए चेव एवमा इक्खइ, एवं पन्नवेइ, एवं परूवेइ, पज्जोवसणाकप्पो नाम अज्झयणं सअटुं सहेउअं | महावीरे ) श्रमणो भगवान् महावीरः ( रायगिहे नगरे ) राजगृहे नगरे समवसरणावसरे ( गुणसिलए चेइए) गुणशैलनामचैत्ये ( बहूणं समणाणं ) बहूनां श्रमणानां ( बहणं समणीणं ) बहूनां श्रमणीनां (बहूणं सावयाण) बहूनां श्रावकाणां ( बहूणं सावियाणं ) बहूनां श्राविकाणां ( बहुणं देवाणं ) बहूनां देवानां (बहूणं देवीणं) बहूनां देवीनां ( मझगए चेव ) मध्यगत एव, न तु कोणके प्रविश्य प्रच्छन्नतयेति भावः ( एवमाइक्खइ ) | एवमाख्याति कथयति ( एवं भासइ) एवं भाषते वाग्योगेन ( एवं पण्णवेइ) एवं प्रज्ञापयति फलकथनेन ( एवं परूवेइ ) एवं प्ररूपयति, दर्पणे इव श्रोतृहृदये सङ्क्रामयति ( पज्जोसवणाकप्पो नाम अज्झयणं) पर्युषणाकल्पो नाम अध्ययनं ( सअटुं) अर्थेन प्रयोजनेन सहितं, न तु निष्प्रयोजनं ( सहेउअं) सहेतुकं, हेतवो | निमित्तानि, यथा गुरूणां पृष्टा सर्व कर्त्तव्यं, तत् केन हेतना, यतः आचार्याः प्रत्यपाय जानन्तीत्यादयो हेतवस्तैः 0000000000000000000000000000000000000000000000000 ।॥५९४॥ Jain Education ૪હલા Tww.jainelibrary.org anal For Private & Personel Use Only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy