SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ कल्प० | सुबो 000000000000000000000000000000000000000000000000. सकारणं ससुत्तं सअत्थं सउभयं सवागरणं भुज्जो भुज्जो उवंदसेइत्ति बेमि ॥ ६४ ॥ || इति पज्जोसवणा कप्पो नाम दसासुअक्खंधस्स अट्टममज्झयणं समत्तं ॥ (ग्रं० १२१५) सहितं ( सकारणं ) कारणं अपवादो यथा ' अंतरावि से कप्पई ' त्यादिस्तेन सहितं ( ससुत्तं) सूत्रसहितं (सअत्थं ) अर्थसहितं ( सउभयं ) उभयसहितं च ( सवागरणं) व्याकरणं पृष्टार्थकथनं तेन सहितं सव्याकरणं ( भुज्जो भुजो उवदंसेइत्ति बेमि ) भूयो भूय उपदर्शयति, इत्यहं ब्रवीमीति श्रीभद्रबाहुस्वामी स्वशिष्यान् प्रतीदमुवाचेति ॥६४॥ (इति पज्जोसवणाकप्पो नाम दसासुअक्खंधस्स अट्टममज्झयणं समत्तं) इति श्रीपर्युषणाकल्पो नाम दशाश्रुतस्कन्धस्याष्टममध्ययनं समर्थितम् ॥ Deodocdao0o0o0o0o0oooooooooooooo - Jan Education Intemani For Private Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy