SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ कल्प. सबा HD.00000000000000000000000000000000000000000000000000 वासावा० ५० कप्पइ निग्गंथाण वा (२) तओ उवस्सया गिण्हित्तए, तंजहा-वेउब्विया पडिलेहा-साइज्जिया पमज्जणा ॥ ६०॥ क्षुल्लको भाण्डानि काणीकुर्वन् कुम्भकारेण निवारितो मिथ्यादुष्कृतं दत्ते, न पुनस्ततो निवर्त्तते, ततः स कुम्भकारोऽपि कर्करैः क्षुल्लककर्णमोटनं कुर्वन् पुनः पुनः क्षुल्लेन पीड्येऽहमित्युक्तोऽपि मुधा मिथ्यादुष्कृतं ददौ ॥५९॥ ( वासावासं पज्जोसवियाणां ) चतुर्मासकं स्थितानां ( कप्पइ निग्गंथाण वा निग्गीण वा तओ उवस्सया गिण्हित्तए) कल्पते साधूनां साध्वीनां च त्रीन् उपाश्रयान् ग्रहीतुं (तंजहा) तद्यथा (वेउव्विया पडिलेहा) जन्तुसंसक्तयादिभयात्तत्र त्रिषु उपाश्रयेषु हौ पुनः पुनः प्रतिलेख्यौ द्रष्टव्यौ इति भावः (साइज्जिया पमज्जणा) साइज्जिधातुरास्वादने, ततः उपभुज्यमानोऽयमुपाश्रयस्तत्सम्बन्धिनी प्रमार्जना, यतो यस्मिन्नुपाश्रये साधवरितष्ठन्ति तं प्रातः प्रमार्जयन्ति, पुनर्भिक्षां गतेषु साधुषु, पुनरतृतीयप्रहरान्ते चेति वारत्रयं, ऋतुबद्धे वारद्वयं, असंसक्तेऽयं विधिः, संसक्ते च पुनः पुनः प्रमार्जयन्ति, शेषोपाश्रयहयं तु प्रतिदिनं दृशा पश्यन्ति, कोऽपि तत्र ममत्वं मा कार्षीदिति, तृतीयदिने च पादप्रोञ्छनेन प्रमार्जयन्तीति, अत उक्तं वेउब्विया पडिलेहत्ति ॥६॥ 0.00000000000000000000000000000000000000000000000000 Jain Education Intel For Private Personel Use Only O w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy