SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ कल्प ॥५८८॥ 100000000000000000000000000000000000000000000000000 अपहर्तारं मालवदेशभूपं चतुर्दशभूपसेव्यं चण्डप्रद्योतराज देवाधिदेवप्रत्यानयनोत्पन्नसङ्ग्रामे बध्वा पश्चादागच्छन् दशपुरे वर्षासु तस्थौ, वार्षिकपर्वणि च स्वयमुपवासं चक्रे, भूपादिष्टसूपकारेण भोजनार्थ पृष्टेन चण्डप्रद्योतेन विषभिया श्राद्धस्य ममाप्यद्योपवास इति प्रोक्ते धूर्तसाधर्मिकेऽप्यस्मिन्नक्षमिते मम प्रतिक्रमणं न शुद्धयतीति तत्सर्ववप्रदानतस्तहाले मम दासीपतिरित्यक्षराच्छादनाय खमकटपट्टदानतश्च श्रीउदयराजेन चण्डप्रद्योतः क्षमितोऽत्र श्रीउदयनराजस्यैवाराधकत्वं, तस्यैवोपशान्तत्वात् ॥ क्वचिच्चोभयोराराधकत्वं, तथाहि-अन्यदा कौशाम्ब्यां सूर्याचन्द्रमसौ स्वविमानेन श्रीवीरं वन्दितुं समागच्छतः स्म, चन्दना च दक्षत्वादस्तसमयं विज्ञाय स्वस्थानं गता, मृगावती च सूर्यचन्द्रगमनात्तमास विस्तृते सति रात्रि विज्ञाय भीता उपाश्रयमागतेर्यापथिकी | प्रतिक्रम्य निद्राणां चन्दनां प्रवर्तिनी क्षम्यतां ममापराध इत्युक्तवती, चन्दनापि भद्रे कुलीनायास्तवेदृशं न युक्तमित्युवाच, साप्यूचे भूयो नेदृशं करिष्यते इति पतिता, तावता प्रवर्तिन्या निद्रागात् , तया च तथैव क्षामणेन केवलं प्राप्तं, सर्पसमीपात् करापसारणव्यतिकरेण प्रबोधिता प्रवर्तिन्यपि कथं सर्पोऽज्ञायीति पृच्छन्ती तस्याः केवलं ज्ञात्वा 8||॥५८८॥ मृगावती क्षमयन्ती केवलमाससाद, तेनेदृशं मिथ्यादःकृतं देयं, न पनः कुम्भकारक्षुल्लकदृष्टांतेन, तथाहि-कश्चित् "000000000000000000000000000000000000000000000000000 ४८ Jain Education Intel For Private & Personal Use Only jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy