SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ कल्प. // सुबो. ॥५८७|| 6.0000000000000000000000000000०००००००००००००००००००००. उवसमियव्वं उसामियव्वं सुमइसंपुर लेणं होयव्वं-जो उसमइ तरस अस्थि आराहणा, जो न उसमइ तरस नस्थि आराहणा । तर हा अपणा चेव उसमियध्वं, से किमाहु भंते? उवसमसारं खु सामन्नं ॥ ५९॥ व्यः परः (सुमइसंपुरछणाबहुलेणं होयध्वं) शोभना मतिः सुमती रागद्वेषरहितता तत्पूर्व या सम्पृच्छना सूत्रार्थविषया समाधिप्रश्नो वा, तहहुलेन भवितव्यं, येन सहाधिकरणमुत्पन्नमासीत्तेन सह निर्मलमनसा आलापादि कार्यमिति भावः, अथ द्वयोर्मध्ये यद्येकः क्षमयति नापरस्तदा का गतिरित्याह-(जो उसमइ तस्स अस्थि आराहणा, जो न उवसमइ तरस नत्थि आराहणा) य उपशाम्यति अस्ति तस्याराधना, यो नोपशाम्यति नारित तस्याराधना (तम्हा अप्पणा चेव उवसमियव्वं) तस्मात् आत्मना उपशमितव्यं (से किमाह भंते) तत् कुतो हेतोः हे पूज्य ! इति पृष्टे गुरुराह-( उवसमसारं खु सामन्नं ) उपशमसारं उपशमप्रधानं श्रामण्यं | श्रमणत्वं, अत्र दृष्टान्तो यथा-सिन्धुसौवीरदेशाधिपतिर्दशमुकुटबद्धभूपसेव्य उदयनराजो विद्युन्मालिसमर्पितश्रीवीरप्रतिमार्चनागतनीरोगीभूतगन्धारश्राडार्पितगुटिकाभक्षणतो जाताद्भुतरूपायाः सुवर्णगुलिकाया देवाधिदेवप्रतिमायुताया | 1000000000000000000000000000000000000000000000000000 | ।।५८७॥ Jain Education Intl : la For Private & Personel Use Only ilww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy