________________
कल्प.
// सुबो.
॥५८७||
6.0000000000000000000000000000०००००००००००००००००००००.
उवसमियव्वं उसामियव्वं सुमइसंपुर लेणं होयव्वं-जो उसमइ तरस अस्थि आराहणा, जो न उसमइ तरस नस्थि आराहणा । तर हा अपणा चेव उसमियध्वं, से किमाहु भंते? उवसमसारं खु सामन्नं ॥ ५९॥ व्यः परः (सुमइसंपुरछणाबहुलेणं होयध्वं) शोभना मतिः सुमती रागद्वेषरहितता तत्पूर्व या सम्पृच्छना सूत्रार्थविषया समाधिप्रश्नो वा, तहहुलेन भवितव्यं, येन सहाधिकरणमुत्पन्नमासीत्तेन सह निर्मलमनसा आलापादि कार्यमिति भावः, अथ द्वयोर्मध्ये यद्येकः क्षमयति नापरस्तदा का गतिरित्याह-(जो उसमइ तस्स अस्थि आराहणा, जो न उवसमइ तरस नत्थि आराहणा) य उपशाम्यति अस्ति तस्याराधना, यो नोपशाम्यति नारित तस्याराधना (तम्हा अप्पणा चेव उवसमियव्वं) तस्मात् आत्मना उपशमितव्यं (से किमाह भंते) तत् कुतो हेतोः हे पूज्य ! इति पृष्टे गुरुराह-( उवसमसारं खु सामन्नं ) उपशमसारं उपशमप्रधानं श्रामण्यं | श्रमणत्वं, अत्र दृष्टान्तो यथा-सिन्धुसौवीरदेशाधिपतिर्दशमुकुटबद्धभूपसेव्य उदयनराजो विद्युन्मालिसमर्पितश्रीवीरप्रतिमार्चनागतनीरोगीभूतगन्धारश्राडार्पितगुटिकाभक्षणतो जाताद्भुतरूपायाः सुवर्णगुलिकाया देवाधिदेवप्रतिमायुताया |
1000000000000000000000000000000000000000000000000000
| ।।५८७॥
Jain Education Intl : la
For Private & Personel Use Only
ilww.jainelibrary.org