________________
कल्प.
सबो.
र्गाच्च्युतो जम्बूनामा श्रीसुधर्मस्वामिसमीपे धर्मश्रवणपुरस्सरं प्रतिपन्नशीलसम्यक्तवोऽपि पित्रोदृढाग्रहवशादष्टौ कन्याः परिणीतः, परं तासां सस्नेहाभिर्वाग्भिर्न व्यामोहितः, यतः-सम्यक्त्वशीलतुम्बाभ्यां । भवाब्धिस्तीर्यते सुखम् । ते दधानो मुनिर्जम्बूः । स्त्रीनदीष कथं ब्रडेत् ।। १॥ ततो रात्री ताः प्रतिबोधयंश्चौर्यार्थमागतं चतःशतनवनवतिचौरपरिकरितं प्रभवमपि प्राबोधयत्ततः प्रातः पञ्चशतचौरप्रियाष्टकतज्जनकजननीस्वजनकजननीभिः सह स्वयं पञ्चशतसप्तविंशतितमो नवनवतिकनककोटी: परिद्रयज्य प्रव्रजितः, क्रमात् केवली भूत्वा षोडश वर्षाणि गृहस्थत्वे, | विंशतिः छाद्मरथ्ये, चतुश्चत्वारिंशत् केवलित्वे अशीति वर्षाणि सर्वायः परिपाल्य श्रीप्रभवं स्वपदे संस्थाप्य सिडिं गतः, अत्र कविः-जम्बूसमस्तलारक्षो । न भूतो न भविष्यति ॥ शिवाध्यवाहकान् साधुन् । चौरानपि चकार यः ॥ १॥ प्रभवोऽपि प्रभूर्जीया-चौर्येण हरता धनम् । लेभेऽनाचौर्यहरं रत्नत्रितयमद्भुतम् ।। २ ॥ तत्र-बारस वरसेहिं गोअमु । सिद्धो वीराओ वीसहि सुहम्मो ॥ उसट्ठिए जंबू । बुच्छिन्ना तत्थ दस || ठाणा ॥३॥ मण १ परमोहि २ पलाए ३ । आहार ४ खवग ५ उवसमे ६ कप्पे ७ ॥ संजमतिअ
॥४८८॥ १८ केवल १ । सिझणा य १० जंमि वृच्छिन्ना ॥ ४ ॥ मणत्ति मनःपर्यायज्ञानं, परमोहित्ति परमावधिर्य
00000000000000000000000000000000000000000000000000
0000000000000000000000000000000000000000000000
Jain Education Intel
For Private & Personel Use Only
POTrainelibrary.org