________________
कल्प०
000000000000000
000000000000000000
000000000000000000000000000000000
थेरस्स णं अज्जजंबुणामस्स कासवगुत्तस्स अज्जप्पभवे थेरे अंतेवासी कञ्चायणसगुत्ते ॥ थेरस्स |||| सुबो. णं अज्जप्पभवस्स कच्चायणगुत्तस्स अज्जसिज्जंभवे थेरे अंतेवासी मणगपिया वच्छसगुत्ते ॥ स्मिन्नुत्पन्नेऽन्तर्मुहूर्त्तान्तः केवलोत्पत्तिः, पुलाएत्ति पुलाकलब्धिर्यया चक्रवर्तिसैन्यमपि चूगीकर्तुं प्रभुः स्यात्, आहारगत्ति आहारकशरीरलब्धिः, खवगत्ति क्षपकश्रेणिः, उवसमत्ति उपशमश्रेणिः, कप्पत्ति जिनकल्पः, संजमतिअत्ति संयमत्रिकं, परिहारविशद्धिक १ सक्ष्मसम्पराय २ यथाख्यातचारित्रलक्षणं ३ अत्रापि कविः-लोकोत्तरं हि सौभाग्यं । जम्बूस्वामिमहामुनेः ॥ अद्यापि यं पतिं प्राप्य । शिवश्रीर्नान्यमिच्छति ॥ १॥ (थेरस्स णं अज्जजंबृणामस्स कासवगुत्तस्स) स्थविरण्य आर्यजम्बनामकस्य काश्यपगोत्रस्य (अज्जप्पभवे थेरे अंतेवासी कच्चायणसगुत्ते ) आर्यप्रभवः स्थविरः शिष्योऽभूत्, कात्यायनगोत्रः (थेरस्स णं अज्जप्पभवस्स कच्चायणगुत्तरस) | स्थविरस्य आर्यप्रभवस्य कात्यायनगोत्रस्य । अज्जसिज्जंभवे थेरे अंतेवासी मणगपिया वच्छसगुत्ते) | आर्यशय्यंभवः स्थविरः शिष्यः, कीदृशः मनकस्यपिता वच्छगोत्रः, अन्यदा च प्रभवप्रभुणा स्वपदे स्थापनार्थ ॥४ गणे सङ्के च उपयोगे दत्ते तथाविधयोग्याऽदर्शने च परतीर्थेषु तदुषयोगे दत्ते राजगृहे यज्ञं यजन् शय्यंभवभट्टो
10000000000000
Jain Education.in
For Private Personal Use Only
Gaw.jainelibrary.org