SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ कल्प ० ॥४९०॥ Jain Education Inte थेरस्स णं अज्जसिज्जंभस्त मणगपिउणो वच्छसगुत्तस्स अज्जजसभद्दे थेरे अंतेवासी तुंगयायणसगुत्ते ॥ संखित्तवायणाए अज्जजसभद्दाओ अग्गओ एवं थेरावली भणिया, तंजहाददृशे, ततस्तत्र गत्वा साधुभ्यां 'अहो कष्टमहो कष्टं तत्त्वं न ज्ञायते परम् ' इति वचः श्रावितं, खड्गभापितस्त्रगुरुब्राह्मणदर्शिताया यज्ञस्तम्भाघः स्थश्री शान्तिनाथप्रतिमाया दर्शनेन प्रतिबुद्धः प्रव्रजितः, तदनु श्रीशय्यंभवं स्वपदे न्यस्य स्वर्गमगादिति प्रभवप्रभुखरूपं तदनु श्री शय्यंभवोऽपि साधानमुक्तनिजभार्याप्रसूतमनकाख्यपुत्रहिताय श्रीदशवैकालिकं कृतवान, क्रमेण च श्रीयशोभद्रं स्वपदे संस्थाप्य श्रीवीरादष्टनवत्या वर्षेः स्वर्जगाम इति ॥ ४ ॥ श्रीयशोभद्रसूरिरपि श्रीभद्रबाहु सम्भूतिविजयाख्यौ शिष्यौ खपदे न्यस्य स्वर्लोकमलञ्चक्रे ||५|| ( थेररसणं अज्जसिज्जं भवरस मणगपिउणो वच्छसगुत्तस्स ) स्थविरस्य आर्यशय्यंभवस्य मनकस्यपितुः वच्छगोत्रस्य ( अज्जजसभ थेरे अंतेवासी तुंगियायणसगुत्ते ) आर्ययशोभद्रः स्थविरः शिष्यः तुङ्गिकायनगोत्रोऽभूत् ॥ ५ ॥ अतः परं प्रथमं सङ्क्षिप्तवाचनया स्थविरावलीमाह - ( संखित्तवायणाए अज्जजसमद्दाओ अग्गओ एवं थेरावली भणिया ) सङ्क्षिप्तवाचनया आर्ययशोभद्वात् अग्रतः एवं स्थविरावली कथिता ( तंजहा ) For Private & Personal Use Only सुबो• ॥४९० w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy