SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ n कल्प. सवा 00000000000000 ॥४५॥ थेरस्स णं अज्जजसभहस्स तुंगियायणसगुत्तस्स अंतेवासी दुवे थेरा-थेरे अज्जसंभूइविजए माढरसगुत्ते, थेरे अजभद्दबाहू पाईणसगुत्ते ॥ तद्यथा-( थेरस्स णं अज्जजसभद्दरस तुंगियायणसगुत्तरस ) स्थविरस्य आर्ययशोभद्रस्य तुङ्गिकायनगोत्रस्य ( अंतेवासी दुवे थेरा थेरे संभूइविजए माढरसगुत्ते ) शिष्यौ द्वौ स्थविरी, स्थविरः सम्भूतिविजयः माढरगोत्रः १ (थेरे अज्जभद्दबाहू पाईणसगुत्ते) स्थविरः आर्यभद्रबाहुश्च प्राचीनगोत्रः २ । श्रीयशोभद्रपट्टे श्रीसम्भृतिविजयश्रीभद्रबाहुनामको द्वौ पट्टधरौ जातो, तत्र भद्रबाहुसम्बन्धश्चैवं-प्रतिष्ठानपरे वराहमिहिरभद्रबाह. द्विजौ प्रबजितो, भद्रबाहोराचार्यपददाने रुष्टः सन् वराहो द्विजवेषमादृत्य वाराहीसंहितां कृत्वा निमित्तैर्जीवात, वक्ति च लोके 'क्वाप्यरप्ये शिलायां अहं सिंहलमममप्डयं, शयनावसरे तदभञ्जनरमृत्या लग्मभक्त्या तत्र गमने सिंहं दृष्ट्वापि तस्याधो हस्तक्षेपेण लग्नभङ्गे कृते सन्तुष्टः सिंहलग्नाधिपः सूर्यः प्रत्यक्षीभूय खमण्डले नीत्वा सर्व ग्रहचारं ममादर्शयदिति' अन्यदा वराहेण राज्ञः पुरो लिखितकुण्डालकमध्ये द्विपश्चाशत्पलमानमत्स्यपाते कथिते | श्रीभद्रबाहुभिस्तस्य मार्गेऽपलशोषात् सार्धेकपञ्चाशदलमानता कुण्डालकप्रान्ते पातश्च उक्तो, मिलितश्च । तथान्यदा Hôóàoàn Hoa caoạoooooooooooceaeeoàoạ |||४९१॥ 0000000000 Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy