________________
कल्प.
||४८७॥
00000000000000000000000000000000000000000000000000
॥ समणे भगवं महावीरे कासवगुत्तेणं ॥ समणस्स णं भगवओ महावीरस्स कासवगुत्तस्स अज्जसुहम्मे थेरे अंतेवासी अग्गिवेसायणगुत्ते ॥ थेरस्स णं अज्जसुहम्मस्स अग्गिवेसायणगुत्तस्स अज्जजंबुनामे थेरे अंतेवासी कासवगुत्ते ॥
( समणे भगवं महावीरे कासवगुत्तेणं ) श्रमणो भगवान महावीरः काश्यपगोत्रः ( समणस्स णं भगवओ | महावीरस्स कासवगुत्तस्स ) श्रमणस्य भगवतो महावीरस्य काश्यपगोत्रस्य (अजसुहम्मे थेरे अंतेवासी |
अग्गिवेसायणगुत्ते) आर्यसुधर्मा स्थविरः शिष्यः, अग्निवैश्यायनगोत्रः, श्रीवीरपट्टे श्रीसुधर्मस्वामी पञ्चमो गणधर| स्तत्स्वरूपं चेदं-कुल्लागसन्निवेशे धम्मिलविप्रस्य भार्या भदिला, तयोः सुतश्चतुर्दशविद्यापात्रं पञ्चाशद्वर्षान्ते प्रव्रजि| तस्त्रिंशद्वर्षाणि वीरसेवा, वीरनिर्वाणाद् द्वादशवर्षान्ते जन्मतो हिनवतिवर्षान्ते च केवलं, ततोऽष्टौ वर्षाणि | केवलित्वं परिपाल्य शतवर्षायुर्जम्बूस्वामिनं खपदे संस्थाप्य शिवं गतः ॥ २ ॥ ( थेरस्स णं अजसुहम्मस्स
अग्गिवेसायणगुत्तस्स ) स्थविरस्य आर्यसुधर्मणः अग्निवैश्यायनगोत्रस्य (अजजंबुनामे थेरे अंतेवासी कासवगुत्ते) | आर्यजम्बूनामा स्थविरः शिष्यः काश्यपगोत्रः, श्रीजम्बूस्वामिस्वरूपं चेदं-राजगृहे ऋषभधारिण्योः पुत्रः पञ्चमस्व
000000000 0000000000000000000000000000
॥४८७॥
los-0-0-0-0-0-0-0
Jain Education International
For Private Personel Use Only
www.jainelibrary.org