SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ कप० ॥४८६॥ 10000000000000000000000000000000000000000000000000 क्खप्पहीणा ॥ थेरे इंदभूई, थेरे अज्जसुहम्मे य, सिद्धिं गए महावीरे पच्छा दुन्निवि थेरा परिनिव्वुया ॥ जे इमे अज्जत्ताए समणा निग्गंथा विहरंति एए णं सव्वे अज्जसुहम्मस्स अणगारस्स आवञ्चिज्जा, अवसेसा गणहरा निरवच्चा वुच्छिन्ना ॥ सर्वदुःखप्रक्षीणाः (थेरे इंदभई थेरे अज्जसहम्मे) स्थविर इन्द्रभतिः स्थविर आर्यसधर्मा च (सिद्धिं गए महावीरे) सिद्धि गते महावीरे सति ( पच्छा दुन्निवि थेरा परिनिव्वुया ) पश्चाद् हावपि स्थविरौ निर्वाणं प्राप्ती, तत्र नव गणधरा भगवति जीवत्येव सिद्धाः, इन्द्रभूतिसुधर्माणौ तु भगवति निवृते निर्वृतौ ॥ (जे इमे अज्जत्ताए समणा निगांथा विहरंति ) ये इमे अद्यतनकाले श्रमणा निर्ग्रन्था विहरन्ति (एए णं सव्वे अज्जसहम्मरस अणगाररस आवच्चिज्जा) एते सर्वेऽपि आर्यसधर्मणः अनगारस्य अपत्यानि शिष्यसन्तानजा इत्यर्थः ( अवसेसा गणहरा निरवच्चा वच्छिण्णा) अवशेषाः गणधराः निरपत्याः शिष्यसन्तानरहिताः, खस्वमरणकाले खवगणान् सधर्मस्वामिनि निसृज्य शिवं गताः, यदाहः- मासं पाओवगया । सव्वेवि अ सबलडिसंपन्ना ॥ वज्जरिसहसंघयणा । समचउरंसा य संठाणा ॥ १॥ 000000000000000000000000000000000000000000000000000 ॥४८६॥ ४० Jain Education Intern For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy