SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ कल्प. सुशे० ॥४८५॥ 000000000000000000000000000000000000000000 सव्वे एए समणस्स भगवओ महावीरस्स एक्कारसवि गणहरा दुवालसगिणो चउद्दसपुठ्विणो समत्तगणिपिडगधारगा रायगिहे नगरे मासिएणं भत्तेणं अपाणएणं कालगया जाव सव्वदु (सवे एए समणस्स भगवओ महावीरस) सर्वे एते इन्द्रभूत्यादयः श्रमणस्य भगवतो महावीरस्य ( इक्कारस वि गणहरा) एकादशापि गणधराः, कीदृशाः (दुवालसंगिणो) द्वादशागिनः, आचाराङ्गादिट्टप्टिवादान्तश्रुतवन्तः, स्वयं तत्प्रणयनात् ( चउद्दसपुग्विणो ) चतुर्दशपूर्ववेत्तारः, द्वादशाहिंत्वं इत्येतेनैव चतुर्दश- || पर्विवे लब्धे यत्पुनरेतदुपादानं तदङ्गेषु चतुर्दशपूर्वाणां प्राधान्यख्यापनार्थ, प्राधान्यं च पूर्व प्रणयनात् अनेकविद्या | मन्त्राद्यर्थमयत्वात् महाप्रमाणत्वाच्च, हादशाङ्गित्वं चतुर्दशपवित्वं च सूत्रमात्रग्रहणेऽपि स्यादिति तदपोहार्थमाह( समत्तगणिपिडगधारगा ) समस्तगणिपिटकधारकाः, गणोऽस्यार ीति गणी भावाचार्यस्तस्य पिटकमिव गणिपिटकं द्वादशाङ्की, तदपि न देशतः स्थलिभद्रस्येव, किं तु समस्तं सर्वाक्षरसन्निपातित्वात्तद्वारयन्ति सूत्रतोऽर्थतश्च ये ते तथा ( रायगिहे नगरे ) राजगृहे नगरे ( मासिएणं भत्तेणं अपाणएणं) अपानकेन मासिकेन भक्तेन | | भक्तप्रत्याख्यानेन, पादपोपगमनानशनेन ( कालगया जाव सव्वदुक्खप्पहीणा ) मोक्षं गताः, यावत् 0000000000000000000000000 1४८५॥ vainoo000 Jain Education in For Private Personal Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy