SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो० 000000000000000000000 ॥१८४ 200 000000000000000000000000000000000000000000000001 थेरे मेअज्जे-थेरे पभासे-एए दुन्निवि थेरा कोडिन्ना गुत्तेणं तिण्णि तिष्णि समणसयाई वाएंति, से तेणटेणं अज्जो एवं बुच्चइ-समणस्स भगवओ महावीरस्स नव गणा, इक्कारस गणहरा हुत्था ॥ समणसयाई वाएंति ) तो हावपि स्थवि त्रीणि त्रीणि श्रमणशतानि वाचयतः (थेरे मेअजे थेरे पभासे एए दुन्निवि थेरा) स्थविर: मेतार्यः, स्थविरः प्रभासः हावपिस्थविरौ ( कोडिन्नागुत्तेणं) कोडिन्यौ गोत्रेण (तिण्णि तिण्णि समणसयाई वाएंति ) त्रीणि त्रीणि श्रमणशतानि वाचयतः ( से तेणटेणं अज्जो एवं वच्छड ) | तत् तेन हेतुना हे आर्य एवं उच्यते (समणस्स भगवओ महबीररस) श्रमणस्य भगवतो महावीरस्य (नव गणा इक्कारस गणहारा हुत्था) नव गणाः एकादश गणधराश्च अभूवन , तत्र अकम्पिताचलभ्रात्रोरेकैव वाचना, एवं मेतार्यप्रभासयोरपीति युक्तमुक्तं नव गणा एकादश गणधराः, यस्मात् एकवाचनिको यतिसमदायो गण इति, अत्र मण्डितमौर्यपत्रयोरेकमातृकत्वेन भ्रात्रोरपि भिन्नगोत्राभिधानं पृथक्जनकापेक्षया, तत्र मण्डितस्य पिता धनदेवो मौर्यपत्रस्य त मौर्य इति, अनिषिद्धं च तत्र देशे एकस्मिन् पत्यो मृते द्वितीयपतिवरणमिति वृद्धाः ॥ 0000000000 ॥४८४॥ Jain Education India For Private & Personel Use Only w.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy