SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ कल्प ॥११५॥ सबो. 000000000000000000000000000000000000000000000000000 सुंदरंग पिच्छइ घणवलटूउकितुष्पग्गतिक्खसिंगं दंतं सिवं समाणसोहंतसुद्धदंतं वसहं अमिअगुणमंगलमुहं ॥ २ ॥ ३४ ॥ तओ पुणो हारनिकरखीरसागरससंककिरणदगरयरययमहा सेलपंडुरतरं (पं० २००) सुविभक्तं यथास्थानस्थितसर्वावयवं, ईदृशं ( संदरंगं) सुन्दरं अङ्गं यस्य स तथा तं (पिच्छइ ) सा त्रिशला प्रेक्षते, इदं क्रियापदं, पुनः किंवि० (घणवट्ट) घने निचिते वृत्ते वर्तुले (लटूउक्किट) लष्टात्प्रधानादपि उत्कृष्ट अतिप्रधाने इत्यर्थः, (तुप्पग्ग) म्रक्षिताग्रे (तिक्खसिंगं) तीक्ष्णे ईदृशे शृङ्गे यस्य स तथा तं, पुनः किंवि० (दंतं) दान्तं, अक्रूरं (सिवं) उपद्रवहरं, पुनः किंवि० (समाणसोहंतसुद्धदंतं) समानास्तुल्यप्रमाणा अत एव शोभमानाः श्वेता निर्दोषा वा दन्ता यस्य स तथा तं, पुनः किंवि० ( अमिअगुणमंगलमहं) अमिता गुणा येभ्य एवंविधानि यानि मङ्गलानि तेषां मुखं आगमनकारणमित्यर्थः ॥२॥ ३४॥ (तओ पुणो ) ततः पुनर्वृषभदर्शनान्तरं सा त्रिशला सिंहं पश्यति, अथ किं विशिष्टं सिंहं (हारनिकरखीरसागरससंककिरणदगरयरययमहासेलपंडरतरं) हारनिकरक्षीरसागरशशाकिरणदकरजोरजतमहाशैलाः 0000000000000000000000000000000000000000000000000001 ॥११॥ Jain Education Intern For Private & Personel Use Only www.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy