SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ कल्प. ॥११॥ oooooooooooooo, रूवप्पभं पहासमुदओवहारेहिं सवओ चेव दीवयंतं अइसिरिभरपिल्लणाविसप्पंतकंतसोहंतचारुककुहं तणुसुद्धसुकुमाललोमनिद्धच्छविं थिरसुबद्धमंसलोवचिअलटसुविभत्तअतिरेका अधिकतरा (रूवप्पभं) रूपप्रभा रूपकान्तिर्यस्य स तथा तं, पुनः किं वि० (पहासमुदओवहारेहिं ) प्रभा कान्तिस्तस्याः समुदयः समूहस्तस्य उपहारा विस्तारणानि तैः (सव्वओ) सर्वतो दशापि दिशः (चेव दीवयंत) निश्चयेन दीपयन्तं शोभयन्तं, पुनः किंवि० (अइसिरिभर) अतिशयितः श्रीभरः शोभासमूहस्तेन कृता या (पिल्लूणा ) प्रेरणा, उत्प्रेक्ष्यते, तयैव (विसप्पंत ) विसर्पत् उल्लसत् , अत एव (कंत ) कान्तंदीप्तिमत् , तत एव (सोहंत) शोभमानं (चारु) मनोहरं (ककह) ककुदं स्कन्धो यस्य स तथा तं, अयमर्थः-यद्यपि स्कन्ध उन्नतत्वात् खयमेव उल्लसति, तथापि अतिश्रीभरप्रेरणयैव उल्लसतीत्युत्प्रेक्ष्यत, पुनः किंवि० (तणुसुद्धसुकुमाल ) तनूनि सूक्ष्माणि शुद्धानि निर्मलानि सुकुमालानि, ईदृशानि यानि (लोम ) | रोमाणि, तेषां (णिडछवि) स्निग्धा सस्नेहा न तु रूक्षा च्छवि: कान्तिर्यस्य स तथा तं, पुनः किंवि० (थिरसुबड) स्थिरं दृढं अत एव सुबद्धं (मंसलोवचिअ) मांसयुक्तं, अत एव पुष्टं ( लट् ) लष्टं प्रधानं ( सुविभत्त) 00000000000000000000000000000000000000000000000000 o o o Jan Education in For Private Personel Use Only
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy