SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ कल्प० सबो. ॥११३॥ 000000000000000000000000000000000000000000000000000 देवरायकुंजरवरप्पमाणं पिच्छइ सजलघणविपुलजलहरगज्जियगंभीरचारुघोसं इभं सुभं सव्वलक्षणकयंबिअं वरोरुं ॥३३॥ तओ पुणो धवलकमलप्पत्तपयराइरेग( देवरायकुंजरवरप्पमाणं) देवराजा देवेन्द्रस्तस्य कुञ्जरो हस्ती, तहत् वरं शास्त्रोक्तं प्रमाणं देहमानं यस्य स तथा तं, (पिच्छइ) प्रेक्षते, इदं क्रियापदं पश्यतीति 'इभं' इत्यनेन पूर्व योजितं, पुनः कीदृशं (सजलघणविपुलजलहरगज्जिअगंभीरचारुघोसं ) सजलो जलपूर्णस्तस्य हि ध्वनिर्गम्भीरो भवति, एवंविधो यो घनो निबिडो विपलजलधरो महामेघस्तस्य यद्गर्जितं तद्वत् गम्भीरश्चारुर्मनोहरश्च घोषः शब्दो यस्य स तथा तं, महामेघवत् स गजो गर्जतीति भावः (इभं) गजं, इदं विशेष्यं, पुनः कीदृशं (सुभं) प्रशस्य, पनः कीदृशं (सव्वलक्खणकयंबिअं) सर्वलक्षणानां कदम्बं समूहस्तज्जातं यस्य स तथा तं, पुनः कीदृशं ( वरोरुं) वरः | प्रधान उरुर्विशालश्च, एवंविधं हस्तिवरं प्रथमे स्वप्ने त्रिशला पश्यतीति ॥ १ ॥ ३३ ॥ (तओ पणो) ततः पुनर्गजदर्शनानन्तरं वृषभं पश्यतीति सम्बन्धः, अथ किं विशिष्टं वृषभं (धवलकमलपत्त) धवलानां उऽज्वलानां कमलानां यानि पत्राणि तेषां (पयर) प्रकरः समूहस्तस्मात् ( अइरेग ) 0000000000000000000000000000000000000000000000000000 ॥११३॥ Jain Education ! For Private & Personal Use Only Mainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy