SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ कल्प० ॥११६॥ 3000000000000000000000000000000000000000 रमणिज्जपिच्छणिज्जं थिरलट्रपउट्वट्टपावरसुसिलिटुविसिट्रतिक्खदाढाविडंबिअमुहं परिकम्मि अजच्चकमलकोमलपमाणसोहंतलदुउद्रं रत्तुप्पलपत्तमउअसुकुमालतालुपूर्व व्याख्यातास्तद्वत्पाण्डुरं उज्जवलं, पुनः किंवि० ( रमणिज्जपिच्छणिज्ज ) रमणीयं मनोहरं, अत एव प्रेक्षणीयं, द्रष्टुं योग्यं, पुनः किं वि० ( थिरलट् ) स्थिरौ दृढौ, अत एव लप्टौ प्रधानौ ( पउट) प्रकोष्टौ कलाचिके 'पउंचा ' इति लोकप्रसिद्धौ हस्तावयवौ यस्य स तथा तं, पुनः किंवि० ( वट्ट ) वृत्ताः वर्तुलाः (पीवर ) पीवराः पुष्टाः (ससिलिट) सुश्लिष्टा अन्योऽन्य अन्तररहिताः, अत एव (विसिट) विशिष्टाः प्रधानाः (तिक्ख ) तीक्ष्णा एवं विधा याः ( दाढा ) दंष्ट्रास्ताभिः ( विडबिअमुहं ) विडम्बितं, कोऽर्थः अलङ्कृतं मुखं यस्य स तथा तं, पुनः किंवि० (परिकम्मिअ) परिकर्मिताविव परिकर्मिती सम्यग जलादिना सिक्तं ईदृशं यत् (जच्चकमलकोमल) जात्यं उत्तमजातिसम्भवं यत्कमलं तहत् कोमलौ, तथा ( पमाणसोभंत ) यथोक्तमानेन शोभमानौ, तथा ( लटुउद्रं ) लष्टौ प्रधानौ एवंविधौ ओष्ठौ ||११६।। यस्य स तथा तं, पुनः किं वि० (रत्तुप्पलपत्त) रक्तात्पलं रक्तकमलं तस्य यत् पत्रं तहत् (मउअ. 00000000000000000000000000000000000000000000000000 Jain Education in For Private & Personel Use Only Jww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy