SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ कल्प. है। सुबो. oooooc o ooooocoooooo ॥११७॥ xe oc o ooooo0ooo woo निल्लालियग्गजोहं मूसागयपवरकणगताविअआवत्तायंतवदृतडियविमलसरिसनयणं विसालपी वरवरोरु पडिपुन्नविमलखधं मिउविसयसुहुमलक्खणपसत्थविच्छिन्नकेसराडोवसोहिअं ऊसिअसुसुकुमालतालु) मदु सकमालं तालु, तथा (निल्लालिअग्गजीहं) निर्लालिता लपलपायमाना अश्या प्रधाना जिह्वा यस्य कोऽर्थः- उक्तस्वरूपं तालु उक्तरूपा जिह्वा च विद्यते यस्य स तथा तं, पुनः किंवि० (मूसागयपवरकणगताविअआवत्तायंतवट्ट) मूषा मृन्मयभाजनं, यत्र सुवर्णकारेण सुवर्ण निक्षिप्य गाल्यते, तस्यां | स्थितं तापितं आवर्तीयमानं प्रदक्षिणं भ्रमत् एवंविधं यत् प्रवरकनकं तद्वत् वृत्ते (तडिविमलसरिसनयणं) विमला या तडित् विद्यत् तत्सदृशे नयने लोचने यस्य तथा तं, पुनः किं विशिष्टं-(विसालपीवरवरोरु) विशालौ विस्तीर्णौ पीवरौ पुष्टी वरौ प्रधानौ उरू यस्य स तथा तं, पुनः किंवि० (पडिपुन्नविमलखधं ) प्रतिपूर्णोऽन्यूनः विमलश्च स्कन्धो यस्य स तथा तं, पुनः किं वि० (मिउविसय) सुकुमाराणि विशदानि धवलानि ( सुहुम) सूक्ष्माणि (लक्खणपसस्थ ) प्रशस्तलक्षणानि (विच्छिण्ण) विस्तीर्णानि, दीर्घाणि (केसराडोव3 | सोहिअं) केसराणि स्कन्धसम्बन्विरोमाणि, तेषां आटोप उद्धतत्वं तेन शोभितं, पुनः किं वि. ( उसिअसुनि 00000000000000000000000000000000000000000000000000000 ॥१ Jain Education in For Private & Personel Use Only ww.jainelibrary.org
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy