________________
कल्प ०
॥११८॥
Jain Education Inte
निम्मिअसुजायअप्फोडिअलंगूलं सोमं सोमागारं लीलायंतं नहयलाओ उवयमाणं निय गवयणमइवयं तं पिच्छइ सा गाढतिक्खग्गनहं सीहं वयणसिरी पल्लवपत्तचारुजीहं ॥ ।। ३ ।। ३५ ।।
मिअसुजाय ) उच्छ्रितं उन्नतं सुनिर्मितं कुण्डलीकृतं सुजातं सशोभं, एवं यथा स्यात्तथा ( अप्फोडिअलंगूलं ) आस्फोटितं लाङ्गूलं पुच्छं येन स तथा तं तेन पूर्व लाङ्गूलं आस्फोट्य पश्चात् कुण्डलीकृतमिति भाव:, पुनः किंवि० (सोम) सौम्यं, मनसा अक्रूरं ( सोमागारं ) सौम्याकारं सुन्दराकृतिमित्यर्थः, पुनः किं वि० ( लीलायंतं ) सविलासगतिं पुनः किं वि० ( नहयलाओ उवयमाणं ) आकाशतलात् अवपतन्तं अधस्तादुत्तरन्तं पुनः किंवि० ( नियगवयणमइवयंतं ) स्वकीयमुखमध्ये अतिपतन्तं प्रविशन्तं ( पिच्छइ सा ) प्रेक्षते सा त्रिशला, पुनः किंवि ० ( गाढतिक्खग्गनहं ) गाढं अत्यन्तं तीक्ष्णानि अग्राणि येषां एवंविधा नखा यस्य स तथा तं (सीहं ) केसरिणं इति विशेष्यं, पुनः किं वि० ( वयणसिरि) वदनस्य श्री शोभा तदर्थे ( पवपत्त ) पल्लववत् प्रसारिता ( चारुजहिं ) मनोहरा जिह्वा यस्य स तथा तं ॥ ३ ॥ ३५ ॥
For Private & Personal Use Only
सुबो०
1199611
v.jainelibrary.org