________________
कल्प.
सुबो.
॥१९॥
1000000000000000000000000000000000000000000000000000
तओ पुणो पुन्नचदवयणा, उच्चागपठाणलदसंठिअं
(तओ पुणो ) ततः पुनः सिंहदर्शनान्तरं (पुन्नचंदवयणा ) पूर्णचन्द्रवदना त्रिशला भगवती || श्रियं श्रीदेवतां पश्यतीति योजना, अथ किंविशिष्टां तां (उच्चागयठाणलटसंठिअं) उच्चो योऽगः प
तो हिमवान् तत्र जातं उच्चागजं एवंविधं प्रधानं यत् स्थानकं कमललक्षणं तत्र संस्थितां | तच्चैवं-एकशतयोजनो १०० च्चो द्वादशकलाधिकद्विपञ्चाशद्योजनोत्तरयोजनसहस्र १०५२१२ पृथुलः स्व-|| र्णमयो हिमवन्नामा पर्वतः, तदुपरि च दशयोजनावगाढः पञ्चशतयोजनपृथुलः, सहस्र १००० योजनदी| वज्रमयतलभागपःद्महदनामा हृदः, तस्य मध्यभागे कोशहयोच्चं एकयोजनपृथुलं एकयोजनदीर्घ नीलरत्नमयदशयोजननालं वज्रमयमूलं, रिष्टरत्नमयकन्द, रक्तकनकमयबाह्यपत्रं, कनकमयमध्यपत्रं, एवविधं एकं कमलं; तस्मिन् कमले च क्रोशहयपृथुला, क्रोशद्वयदीर्घा, एककोशोच्चा रक्तसवर्णमयकेसराविराजिता एवंविधा कनकमयी कर्णिका, तस्या मध्ये च अर्धक्रोशपृथुलं एकक्रोशदीर्घ किंचिदूनैकक्रोशोच्चं श्रीदेवीभवनं, तस्य च त्रीणि द्वाराणि पञ्चशतधनुरुच्चानि, तदर्धमानपृथुलानि, पूर्वदक्षिणोत्तरदिस्थितानि । अथ
90000000000000000000000000000000000000000000
११२॥
Jain Educatan inte
For Private & Personel Use Only
www.jainelibrary.org