________________
कल्प०
सुबो
॥२३३॥
00000000000000000000000000000000000000000000000000
उच्चट्ठाणगएसु गहेसु, पढमे चंदजोगे, सोमासु दिसासु वितिमिरासु विसुद्धासु छव्वीसं १५ ॥२॥ छ १६ प्पण १७ अड १८ सत्त १९ ट्ठय २० । अड २१ट्ठय २२ छ २३ सत्त २४ होन्ति गब्भदिणात्ति ॥ सप्ततिशतस्थानके श्रीसोमतिलकसरिकृते ॥
(उच्चट्ठाणगएसु गहेसु) तदानीं गृहेषु उच्चस्थानस्थितेषु, ग्रहाणां उच्चत्वं चैवम्-अर्काथुच्चान्यज १ वृष २। मृग३ कन्या ४ कर्क ५ मीन ६ वणिजोड ७ शैः ॥ दिग १० दहना ३ ष्टाविंशति २८-तिथी १५ ष ५ नक्षत्र २७ विंशतिभिः २० ॥१॥ अयं भावः-मेषादिराशिस्थाः सूर्यादय उच्चास्तत्रापि दशादीनंशान् यावत् परमोच्चाः, एषां फलं तु–सुखी १ भोगी २ धनी ३ नेता । जायते मण्डलाधिपः ५ ॥ नृपति ६ श्वचक्रवर्ती च ७ । क्रमादुच्चाहे फलम् ॥ १॥ तिहिं उच्चेहि नरिंदो । पञ्चहिं तह होइ अद्धचक्की अ॥ छहिं होइ चक्कवट्टी । सत्तहिं तित्थङ्करो होइ ॥२॥ ( पढमे चंदजोए) प्रथम प्रधाने चन्द्रयोगे सति (सोमासु दिसासु) सौम्यासु रजोवृष्टयादिरहितासु दिक्षु वर्तमानासु, पुनः किं विशिष्टासु दिक्षु (वितिमिरासु )||२३३।। अन्धकाररहितासु, भगवजन्मसमये सर्वत्र उद्योतसद्भावात् पुन किंवि० ( विसुद्धासु ) विशुद्धासु, दिग्दाहाद्य
00000000000000000000000000000000000000000000000000
Jain Education Intel
For Private Personel Use Only
arjainelibrary.org