SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ कल्प ● ॥२३४॥ Jain Education Inte 10000000 जइएस सव्वसउणेसु, पयाहिणाणुकूलंसि भूमिसप्पंसि मारुयंसि पवार्यसि, निष्फन्नमेइणीयं सि कालंसि, पमुइयपक्कीलिएसु जणवएसु, पुव्वरत्तावरत्तकालसमयंसि हत्थुत्तराहिं नक्खत्तेणं चंदेणं जोगमुवागणं आरोग्गारोग्गं दारयं पयाया ।। ९६ ॥ भावात्, (जइएस सव्वसउणेसु) सर्वेषु शकुनेषु काकोलूकदुर्गादिषु जयिकेषु जयकारकेषु सत्सु (पयाहिणाणुकूलंसि) प्रदक्षिणे प्रदक्षिणावर्त्तत्वात्, अनुकुले शीतत्वात् सुखप्रदे ( भूमिसप्पंसि ) मृदुत्वात् भूमिसर्पण, प्रचण्ड हि वायुः उच्चैः सर्पति, एवंविधे ( मारुअंसि) मारुते वायौ ( पत्रायंसि ) प्रवातुं आरब्धे सति (निष्फण्णमेइणीयंसि कालंसि ) निष्पन्ना, कोऽर्थः - निष्पन्नसर्वशस्या मेदिनी यत्र एवंविधे काले सति ( पमुइअपक्कीलिएस जणवएस) प्रमुदितेषु सुभिक्षादिना, प्रक्रीडितेषु प्रक्रीडितुं आरब्धेषु वसन्तोत्सवादिना, एवंविधेषु जनपदेषु जनपदवासिषु लोकेषु सत्सु ( पुव्त्ररत्तावरत्तकालसमयंसि ) पूर्वरात्रापररात्रकालसमये (हत्थुत्तराहिं नखत्तेणं चंदेणं जोगमुवागणं ) उत्तरफाल्गुनीभिः समं योगं उपागते चन्द्रे सति ( आरोग्गारोग्गं ) आरोग्या आबाधारहिता सा त्रिशला, आरोग्यं आबाधारहितं ( दारयं पयाया ) दारकं पुत्रं प्रजाता सुषुवे इतिभावः ॥ ९६ ॥ For Private & Personal Use Only सुबो• ॥२३४॥ ૧૯) v.jainelibrary.org.
SR No.600080
Book TitleKalpsutravrutti Subodhikabhidhana
Original Sutra AuthorVinayvijay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages618
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy